Book Title: Jaini Saptpadarthi
Author(s): Himanshuvijay
Publisher: Dipchand Bandiya

View full book text
Previous | Next

Page 40
________________ जैनी सप्तपदार्थी। - आश्रवनिरूपणम् । अथ तृतीय आश्रवः । अभिनवकर्माऽऽदानहेतुराश्रवः। जीवपुद्गलयोगजन्यत्रैविध्यक्रियायोगादा4 त्मप्रदेशपरिस्पन्द आश्रवः। स च द्वेधा-पुण्याऽऽश्रवः पापाऽऽश्रवः । शुभोऽशुभश्च । द्विचत्वारिंशद्भेदभिन्नः पौर्वः । अपरस्तु व्यशीतिप्रकृतिप्रभिन्नः। ताः प्रतीताः। तेथेन्द्रिय-कषाय-अव्रत-योगैः। जीवपुद्गलसंयोगजन्याः पञ्च क्रियाः । तथोक्तम्-x" काइयअहिगरणीआ...” इत्यादिवचनान् । उत्तरतः पञ्चविंशतिरूपा क्रिया । एषां योगे यातो द्विचत्वारिंशद्भेदभिन्न आश्रवः। आश्रवो भवहेतुः स्याद् इत्याप्तवाक्यम् । 12 इति आश्रवः। संवरनिरूपणम् । अथ संवरः । आश्रवनिरोधः संवरः। स द्वेधाद्रव्यभावाभ्याम् । संसारनिरोधे तत्पूर्वकर्मापुद्गला 1 " इतिवचनात् ” इति क-पुस्तकपाठः । 2 " जातः ” इति क-पाठः । x काइय अहिगरणीआ पाउसिआ पारितावणी किरिया । पाणाइवायारंभिअ परिग्गहिआ मायवत्तीअ ॥ नवतत्त्वगाथा २२ ।

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102