Book Title: Jaini Saptpadarthi
Author(s): Himanshuvijay
Publisher: Dipchand Bandiya
View full book text
________________
प्रमेयप्ररूपणम् ।
भङ्गोऽस्ति । + युगपद्वक्तव्यतया तृतीयः। विधिनिषेधयुगपत्कल्पनया स्यादवक्तव्यं चतुर्थो भङ्गः। *स्वपरद्रव्यचतुष्टयेन युगपद्विधिनिषेधकल्पनयाऽग्रेतनास्ति-नास्ति-युगपदवक्तव्यादित्रयो भङ्गाः । 4 सोदाहरणा सप्तभङ्गी स्याद्वादमञ्जरीतो विज्ञेया। इत्यागमः । इति प्रमाणखरूपम् ।
प्रमेयप्ररूपणम् । प्रमाणसङ्ख्यां समाख्याय प्रमेयं परिच्छि- 8 नत्ति । द्रव्यपर्यायवद्वस्तु प्रमेयं प्रमाणस्य गोचरो विषय इति यावत् । यावदेव द्रव्यं तत् सर्व प्रमेयरूपमनेकान्ताऽऽत्मकं सामान्य-विशेषाऽऽत्मकं भावाभावात्मकं च वस्तु । तथाऽऽत्मा प्रमाता, प्रमेयम- 12 न्यत् सर्वम् । ज्ञानमात्मस्थमेव सर्व वस्तु परिच्छिनत्ति, अप्राप्यकारित्वात् । यदाहुर्हरिभद्रपादाः“ गंतूण न परिच्छिदइ नाणं नेयं तयंमि देसंमि ।
आयत्थं चिय नवरं अचिंतसत्तीउ विनेयं ॥" 16 + स्यादस्त्येव स्यान्नास्त्येवेति क्रमाद् विधिनिषेधाभ्यां तृतीयो भङ्ग इत्यर्थः । ____ * स्यादस्त्येव, स्यादवक्तव्यमेवेति विधिना, युगपद्विधिनिषेधाभ्यां च पञ्चमः । स्यान्नास्त्येव, स्यादवक्तव्यमेवेति षष्टः । स्यादस्त्येव, स्यान्नास्त्येव, स्यादवक्तव्यमेवेति क्रमतो युगपत्कल्पनया चेति सप्तमो भङ्गो बोध्यः । $ २३ कारिका-टीकायाम् ।

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102