Book Title: Jaini Saptpadarthi
Author(s): Himanshuvijay
Publisher: Dipchand Bandiya

View full book text
Previous | Next

Page 90
________________ જેની સપ્તપદાથી २३ यथा चेतनाचेतनयोः ....। प्र. न. त. २३ यदुत्पत्तौ कार्यस्यावश्यं वि पत्तिःसोऽस्य प्रध्वंसाऽभावः । प्र. न. त. ३-६१ । २७ यदु (धु ?) त्पादाद्यपेक्षातः। (पूर्णपद्यम् ) २३ यन्निवृत्तावेव कार्यस्य समु त्पत्तिः सोऽस्य प्रागभावः। प्र. न. त. ३-५९ । २८ यस्यान्यथाऽनुपपत्तिः प्रमा णेन न प्रतीयते सोऽसिद्धः। प्र. न. त.. - ६-४८ । २९ यस्यान्यथानुपपत्तिः सन्दि- . ह्यते सोऽनैकान्तिकः ...। प्र. न. त. ६-५४। १६ याथार्थ्यानुभवः प्रमा ...। तर्कसंग्रहः पृ. ३४। २३ वर्णपदवाक्यात्मकं वचनम्। प्र. न. त. ४-८। २३ वर्णानामन्योऽन्यापेक्षाणां निरपेक्षा संहतिः पदं, प दानां तु वाक्यम् ...। प्र. न. ४-१०। '२२ विधिः सदंशः ...। प्र. न. ३-५६ । १६ विपरीतैककोटिनिष्टङ्कनं विपर्ययः... ...। प्र. न. त. १-९। ४ शम्भुः सप्तपदार्थभङ्गिघट. नामासूत्रयन् ज़म्भते ...। कैरवाकरकौमुदी २२ स चतुर्धा-प्रागभावः, प्रध्वं AAA

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102