Book Title: Jaini Saptpadarthi
Author(s): Himanshuvijay
Publisher: Dipchand Bandiya
View full book text
________________
ઉલ્લેખે અને તેનાં સ્થાને.
१२ काइय अहिगरणीआ...। नवतत्त्वगाथा २२ । २५ गंतूण न परिच्छिन्दइ...। (पूर्णपद्यम् )। धर्म सं. २६ गुणः सहभावी धर्मो, यथा
गा. ३७१ । आत्मनि विज्ञानव्यक्तिश
क्त्यादिः ... ...। प्र० न० त० ५-७ । ३० चार्वाकोऽध्यक्षमेकं ...। (पूर्णपद्यम् )। इदं रत्नाकरा
वतारिकादिषु दृश्यते २७ चित्रमेकमनेकं च ....। वीतरागस्तोत्रम् १४ जं अन्नाणी कम्मं ...। पुण्यधनकथा
९ जिण अजिण ....। नवतत्त्वगाथा ५५ । ३०. जैन साङ्ख्यं तथा बौद्धं.... (पूर्णपद्यम्)। प्रमेयरत्नकोशः
पृ. ७२ । ४ द्रवत्यदुद्रुवत् ...। (पूर्णपद्यम् ) ४ द्रव्यं पर्यायवियुतं ....। (,) २१ निश्चिताऽन्यथाऽनुपपत्त्येक
लक्षणो हेतुः ...। प्र. न. त. ३-११ १४ पई सहावा वुत्ता (?)। नवतत्त्वगाथा ३७१ २१ परोपदेशसापेक्षं ...। ( पूर्णपद्यम् ) ....। २१ प्रतिबन्धप्रतिपत्तेरास्पदं दृष्टान्तः ...1 प्र. न. त.
३-४३ ॥ १४ मिच्छे सासण ...। द्वितीयकर्मग्रन्थगाथा २।
:६१:

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102