Book Title: Jaini Saptpadarthi
Author(s): Himanshuvijay
Publisher: Dipchand Bandiya
View full book text
________________
જૈની સપ્તપદાર્ટીમાં આવતાં ઉલ્લેખ અને તેના સ્થાને. ( मरामिथी)
( B ) પેજ નં. ઉલ્લેખ વાકયો. સ્થાનનિશ. २३ अकारादिः पौद्गलिको वर्णः। प्रमाणनयतत्त्वालोकः४-९। १९ अणुगामिवमाणय ....। कर्मविपाककर्मग्रन्थगाथा ८। ___९ अशरीरा जीवघना ज्ञान
दर्शनशालिनः ...। ( पूर्णपद्यम् ) ...। २८ असिद्धविरुद्धानकान्तिका
स्त्रयो हेत्वाभासाः ...। प्र० न० त० ६-४७ । २३ आकाङ्क्षायोग्यतासंनिधिश्च- तर्कसंग्रहस्य शब्दखण्डः __वाक्यार्थज्ञाने हेतुः ...।
पृ० ९०। २३ आप्तवचनादाविर्भूतमर्थसं
वेदनमागमः ...। प्र० न० त०. ४-१। २६ एअमियनाणसत्ती आयत्था
चेव हंदि लोअंतं ...। धर्मसंग्रहणीगाथा ३७३ । ६ एकविंशतिभावाः स्युर्जीवपुद्गलयोर्मताः
...। ( पूर्णपद्यम् )

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102