________________
જેની સપ્તપદાથી
२३ यथा चेतनाचेतनयोः ....। प्र. न. त. २३ यदुत्पत्तौ कार्यस्यावश्यं वि
पत्तिःसोऽस्य प्रध्वंसाऽभावः । प्र. न. त. ३-६१ । २७ यदु (धु ?) त्पादाद्यपेक्षातः। (पूर्णपद्यम् ) २३ यन्निवृत्तावेव कार्यस्य समु
त्पत्तिः सोऽस्य प्रागभावः। प्र. न. त. ३-५९ । २८ यस्यान्यथाऽनुपपत्तिः प्रमा
णेन न प्रतीयते सोऽसिद्धः। प्र. न. त.. - ६-४८ । २९ यस्यान्यथानुपपत्तिः सन्दि- .
ह्यते सोऽनैकान्तिकः ...। प्र. न. त. ६-५४। १६ याथार्थ्यानुभवः प्रमा ...। तर्कसंग्रहः पृ. ३४। २३ वर्णपदवाक्यात्मकं वचनम्। प्र. न. त. ४-८। २३ वर्णानामन्योऽन्यापेक्षाणां
निरपेक्षा संहतिः पदं, प
दानां तु वाक्यम् ...। प्र. न. ४-१०। '२२ विधिः सदंशः ...। प्र. न. ३-५६ । १६ विपरीतैककोटिनिष्टङ्कनं
विपर्ययः... ...। प्र. न. त. १-९। ४ शम्भुः सप्तपदार्थभङ्गिघट.
नामासूत्रयन् ज़म्भते ...। कैरवाकरकौमुदी २२ स चतुर्धा-प्रागभावः, प्रध्वं
AAA