Book Title: Jaini Saptpadarthi
Author(s): Himanshuvijay
Publisher: Dipchand Bandiya
View full book text
________________
प्रशस्तिः ।
जैनस्याष्टादशदोषरहितोऽबाध्यसिन्द्वान्तस्त्रैलोक्यपूज्यः केवलज्ञानी +देवाधिदेवः । सर्वसङ्गपरित्यागी पश्चमहाव्रतधारी गुरुः । क्षान्त्यादिदशविधो धर्मः। सम्यक्त्वमूलद्वादशव्रतधारक *उपासकः। 4 षड्द्रव्यम् । सप्त तत्त्वानि । ज्ञानक्रियाभ्यां कृत्स्नकर्म-' विप्रमोक्षो मोक्षः । इति जिनशासनाऽऽम्नायः । इति श्रेय श्रेणयः॥
ग्रन्थकारप्रशस्तिः।शैलाशुगसभूपाब्दे षो-[सो० ? ]ज्वलप्रतिपदिने । जैनी सप्तपदार्थीयं प्रमाणनयनिर्मिता ॥ १ ॥ यशःसागरशिष्येण सागरेण यशस्वता । विचारसागरोद्धोधसिद्धये श्रुतसम्मता ॥ २॥ 12
1
इति जैनी सप्तपदार्थी पूर्णा ।
: " इतिश्रीतपगच्छीयपंडितश्रीयशःसागरगणिशिष्यपं०यशस्वत्सागरविशेषितेयं सप्तपदार्थी प्रस्फुर्तिभावमबीभजत् । संवत् १७५८ वर्षे समुदयपुरवरे श्रीजयसिंहराज्ये " ॥ इति क-पुस्तकेऽधिकं दृश्यते ॥
+ अहंन्-तीर्थकरः ।। * श्राद्धः-श्रावकः ।

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102