Book Title: Jaini Saptpadarthi
Author(s): Himanshuvijay
Publisher: Dipchand Bandiya

View full book text
Previous | Next

Page 52
________________ २४ जैनी सप्तदार्थी। वाक्यार्थज्ञाने हेतुः” (तर्कसंग्रहः)। आकाङ्क्षारहितं यथा'गौरश्वःपुरुषो हस्ती' इति न प्रमाणम् । योग्यताविर हाद् 'अग्निना सिञ्चेद्' इति । सन्निध्यभावात् प्रहरे 4 २ असहोच्चारितानि 'गामानय' इति पदं न प्रमाणम् । सप्तभङ्गीनिरूपणम् । अथ सप्तभङ्गी । यथा-स्यादस्ति १, स्यान्नास्ति २, स्यादस्ति नास्ति ३, स्यादवक्तव्यं ४, स्या8 दस्ति अवक्तव्यं ५, स्यान्नास्ति अवक्तव्यं ६, स्या दस्ति नास्ति अवक्तव्यं ७ इति वचनभङ्गाः सप्तैव; न न्यूनाधिकाः। स्वपरद्रव्यादिचतुष्टयेन विधिनिषेधा भ्यां युगपद्वा सप्तैवैते । यथा-घटो द्रव्येण मृण्मयः, 12 क्षेत्रेणैतद्देशीयः, कालेन शैशिरो, भावेन गौरः। इति स्यादस्तिप्रथमो भङ्गः। परद्रव्यादिना नास्तिभेदेन यथाऽयं घटो न धातुमयः,क्षेत्रेण परदेशीयः-नैतद्देशीयः, कालेन वास16 न्तिको न, भावेन श्यामः-न गौरः । स्वद्रव्यादिभिः [ परद्रव्यादिभिः ? ] द्वितीयो नास्तितारूपेण - 1 " नास्तित्वभेदेन" इति क-पुस्तकपाठः । 2 “ स्वपरद्रव्यादिभिः" इति क-पाठः । “परद्रव्यादिचतुष्टयेन...नास्तिरूपतां प्रकटयतीति द्वितीयो भङ्गः" __ इति प्रत्यन्तरे पाठः । + “ अत्र परद्रव्यादिभिः" इति भाव्यम् , स्वद्रव्यादिना नास्तित्वाऽसंभवात् , संभवे च स्वरूपहानिः स्यात् ।

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102