Book Title: Jaini Saptpadarthi
Author(s): Himanshuvijay
Publisher: Dipchand Bandiya
View full book text
________________
जैनी सप्तदार्थी।
"x हेतोः साध्यधर्मिण्युपसंहरणमुपनयः”।卐 साध्यधर्मिण्युपसंहरणं निगमनम् । बुद्धीनामवयवसंज्ञा [?] विज्ञेया । मन्दमतीन् व्युत्पादयितुं दृष्टान्तोपनयनिगमनानि, यथा पञ्चावयववाक्यम् । यत्र धूमस्तत्रानिरितिनिश्चित्य; महानसाऽऽदौ वाक्यं गृहीत्वा वने गतस्तत्र पर्वतेऽभ्रंलिहां धूमलेखां पर्वतवर्तिनीं पश्यन्
व्याप्तिं स्मरति । 'पर्वतोऽयं वह्निमान्' इति प्रतिज्ञा। 8 'धूमवत्त्वाद्' इति हेतुः। 'यो यो धूमवान् सोऽग्नि
मान्' इत्युदाहरणम् । 'तथा चायम्' इत्युपनयः। 'तस्मात् तथा' इति निगमनम् । इति पञ्चावयवमनु
मानम् । इत्यन्वयव्याप्त्युदाहरणम् । व्यतिरेकव्याप्तेरे22 तद्व्यतिरिक्तं 'यो धूमवान्नैव नसोऽग्निमान् ,यथा ह्रदः। ' तथा चायम् ' । ' तस्मात् तथा' । इति ।
अथ हेतुरुपलब्ध्यनुपलब्धिभ्यां भिद्यमानो विधि-निषेधयोः सिद्धिनिबन्धनम् । "+विधिः सदंशः"। 16 निषेधोऽसदंशः प्रतिषेधरूपः। " * स चतुर्धा-प्राग
भावः, प्रध्वंसाभावः, इतरेतराभावः, अत्यन्ताभावश्च”।
x प्रमाणनयतत्त्वालोकः ३-४९, पृ. ५३ । 卐 पर्वतादिपक्षे साध्यस्योपसंहरणमित्यर्थः । + धूमवाँश्चायं पर्वतः, तस्मात् पर्वतो वह्निमानित्युभयोराकारः। + प्रमाणनयतत्त्वालोकः ३-५६ । * प्र० न० त० ३-५८ । .

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102