Book Title: Jaini Saptpadarthi
Author(s): Himanshuvijay
Publisher: Dipchand Bandiya
View full book text
________________
स्वाथपरार्थानुमाननिरूपणम् ।
स्वार्थानुमाननिरूपणम् । अथानुमानं द्विभेदं स्वार्थ परार्थं चेति। स्वार्थानुमाने कारणत्रयम्, हेतुग्रहणं व्याप्तिस्मरणं परामर्शचेति । यथा हेतुग्रहणसम्बन्धस्मरणकारणकं साध्य. 4 विज्ञानलक्षणं स्वार्थानुमानम् । हेतुर्यथा-" निश्चितान्यथाऽनुपपत्त्येकलक्षणो हेतुः” (प्र० न० त०३-११) इति । अन्यथाऽनुपपत्तिश्चात्र हेतुक्रमात् साध्यधर्मेणैव सार्द्ध ग्राह्या। व्याप्तिर्यथा-नित्यसम्बन्धसम्बन्धित्व- 8 मविनाभावित्वम् , अविनाभावो व्याप्तिः। इति प्रतिज्ञा-हेतुवचनाऽऽत्मकं स्वार्थानुमानम् ।
___परार्थानुमाननिरूपणम् । अथ परार्थानुमानम् ।
12 " परोपदेशसापेक्षं साधनात् साध्यवेदनम् । श्रोतुर्यज्जायते सा हि परार्थानुमितिर्मता ॥१॥”
परस्मै प्रतिपाद्योऽर्थः परार्थानुमानं पञ्चोपायरूपम् । प्रतिज्ञा-हेतु-दृष्टान्त-उपनय-निगमनानि। 16 धर्मधर्मिसमुदायरूपस्य पक्षस्य वचनं प्रतिज्ञा । साध्याविनाभाविसाधनवचनं हेतुः। “* प्रतिबन्धप्रतिपत्तेरास्पदं दृष्टान्तः”। प्रतिबन्धो व्याप्तिरविनाभावः।
* प्रमाणनयतत्त्वालोकः ३-४३, पृ० ५२ ।

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102