Book Title: Jaini Saptpadarthi
Author(s): Himanshuvijay
Publisher: Dipchand Bandiya

View full book text
Previous | Next

Page 47
________________ प्रत्यक्षप्रमाणनिरूपणम् । मैन्द्रियकमौपचारिकमेव मतिज्ञानमष्टाविंशतिभेदभिन्नमर्थ - व्यञ्जनावग्रहयोयोंगे। तथोत्तरभेदानां षड्त्रिंशदधिकत्रिशतं ३३६ भेदा भवन्ति । द्वितीयं देशप्रत्यक्षमवधिज्ञानम् । तद् द्विभेदं भव-गुणप्रत्ययाभ्याम् । तथाऽस्योत्तरभेदा यथोक्तम् – " अणुगामिवडूमाणय...” गाथोक्ता ज्ञेयाः । पंडविधमेव भवप्रत्ययोऽवधिर्देव-नारकाणाम् । गुणप्रत्ययोऽवधिचारित्रशुद्धिसञ्जातो यतिनामेव रूपिद्रव्यगोचरः । तृतीयं मनः पर्यवाख्यं ज्ञानम् । तदपि द्विभेदं ऋजु - विपुल - मतिभ्याम् । द्वितीयं प्रत्यक्षं समस्ताssवरणविलयात् त्रैकालिकद्रव्यगुणपर्यायावलम्बि समस्तवस्तुविज्ञानं सकलं 12 केवलज्ञानम् । तद्वान् भगवान् सर्वज्ञोऽष्टादशदोषरहितोऽबाध्यसिद्धान्तस्त्रैलोक्यमहितोऽनन्तचतुष्टयविराजमानो देवः । इति साक्षात्कारिप्रत्यक्षं सभेदमुपात्तमिति । 1 षडूविभेदं भवप्रत्ययं " इति पाठान्तरम् । 2 “ गुणप्रत्ययं चारित्रशुद्धिसञ्जातं यमिनां रूपिद्रव्यगोचरम् " इत्यपि पाठः । 66 कर्मविपाकनामप्रथमकर्मग्रन्थगाथा ८ । षड्भेदाश्वमे आनुगामिकं १, अनानुगामिकं २, हीयमानं ३, वर्धमानं ४, अनवस्थितं ५, अवस्थितं ६ चेति तत्त्वार्थभाष्ये । १९ 4 8 16

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102