Book Title: Jaini Saptpadarthi
Author(s): Himanshuvijay
Publisher: Dipchand Bandiya
View full book text
________________
जैनी सप्तपदार्थौ ।
प्रमाणं द्विप्रभेदं गौणं मुख्यं च । गौणं सांव्यवहारिकं लौकिकम् । मुख्यं पारमार्थिकतात्त्विकं चेति । तथा विकलं सकलं च । तत्राऽऽद्यं गौणमिन्द्रियाऽनि4 न्द्रियनिबन्धनमुपचारत: । साक्षात्कारि षड्विधंस्पार्शनं १, रासनं २, घ्राणं ३, चाक्षुषं ४, श्रावणं ५, मानसं ६ चेति इदमप्यौपचारिकं प्रत्यक्षं तत्त्वतः परोक्षमेव, आद्ये-मतिश्रुती परोक्षे सूत्रणात् । विकलं 8 त्रिभेदं मतिज्ञानमथदेशतः प्रत्यक्षम् ; अवधिज्ञानं मनःपर्यवज्ञानं चेति ।
"
१८
तत्राऽऽयं चतुर्भेदमवग्रहेहावायधारणाऽऽख्येतिभेदात् । यथा इन्द्रियार्थसमुद्भूतसत्तामात्रमवग्रहः, 12 सामान्यव्यवसायिप्रत्यय एकवस्तुज्ञानविशेषितो; यथाऽयं पुरुषो हस्तपाणिशिरः कूर्चादिलक्षणः । गृहीतार्थसंशयात्ययलक्षण [ ० णा ? ] ईहा पुरुषोऽयं दाक्षिणात्यो; भाषाद्यशेषलक्षणविज्ञानात् । याथात्म्या16 दवगमाद् अवायो; दाक्षिणात्य एवायम् । कालान्तरस्मृतियोग्या धारणा; प्राचीनधारणया निश्चित एवायं दाक्षिणात्यो न मारवीयः । एतच्चतुष्टय
o
“ आद्ये परोक्षमिति
इति पाठान्तरम् । अयमेव पाठो
""
वरीयान् प्रतिभाति, " आये परोक्षम् ( १-११ ) इति तत्त्वार्थसूत्रत्वात् । प्रत्यक्षपरोक्षादिविषये विशेषं जिज्ञासुभिरस्मल्लिखिता प्रमाणनयतत्त्वालोकप्रस्तावना द्रष्टव्या ।
1
ލ

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102