Book Title: Jaini Saptpadarthi
Author(s): Himanshuvijay
Publisher: Dipchand Bandiya

View full book text
Previous | Next

Page 44
________________ जैनी सप्तपदार्थी । अथ प्रमाणनयप्ररूपणायै क्रमोऽयमुपक्रम्यते। प्रमाणप्ररूपणम् । 4 तत्र प्रमाणं यथा-*" स्वपरव्यवसायि ज्ञानं प्रमाणम् ” । तद् द्विधा-प्रत्यक्षं परोक्षं चेति । स्पष्टावभासं प्रत्यक्षम् । विशदप्रतिभासि ज्ञानं साक्षात्कारि ज्ञानम् । व्यवसायात्मकं तस्मिन् तदध्यवसायो व्यव सायस्तथा याथार्थ्यापरपर्यायश्च, प्रमाणार्पिता प्रतीति8 रनुभवःस एव व्यवसायः। परे “याथार्थ्यानुभवः प्रमा" इति । तथाप्रमा समारोपः। स त्रिप्रकारः संशयविपर्ययानध्यवसायभेदात् । अतत्प्रकारे तत्प्रकारः समारोपः । अनिश्चितानेककोटिसंस्पर्शि ज्ञानं संशयः, 12 स्थाणुर्वा पुरुषो वेति । " विपरीतैककोटिनिष्टङ्कनं विपर्ययः ” शुक्तिकायां रजतमिति । किमित्यालोचनप्रायमनध्यवसायो गच्छतस्तृणस्पर्शि ज्ञानम् । इदं त्रितयमपि समारोपरूपमिति व्यवसायरूपं न 16 भवति । प्रमाणनयविवेचनं तु लक्षणलक्षितमेव । * प्रमाणनयतत्त्वालोकः १-२ । $ प्रमाणनयतत्त्वालोकः १-११॥

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102