Book Title: Jaini Saptpadarthi
Author(s): Himanshuvijay
Publisher: Dipchand Bandiya

View full book text
Previous | Next

Page 45
________________ प्रमाणप्ररूपणम् । १७ तथोद्देश-लक्षण-परीक्षा चेति [-परीक्षाश्चेति ?] । विवेक्तव्यनाममात्रकथनमुद्देशः । व्यतिकीर्णवस्तुव्यावृत्तिहेतुर्लक्षणम् । तत्कथनं लक्षणनिर्देशः । युक्तायुक्तयुक्तियुक्तप्रवर्तमानविचारः परीक्षा । प्रमा- 4 णपदकरणसाधनं प्रमितिक्रियां प्रति प्रमाणफलं प्रमितिः, सा चाऽज्ञाननिवृत्तिरूपा । लक्षणे तान्येव पदानि देयानि यैरतिव्याप्तिरव्याप्तिरसम्भवाऽऽख्यश्चेतिदोषा निराकर्तुं शक्यन्ते । अलक्ष्ये लक्षणगमनमतिव्याप्तिः। लक्ष्यैकदेशे लक्षणगमनमव्याप्तिः । कुत्राप्यवर्तनमसम्भवः । साधकतमं करणमिति करणमपि त्रिविधम् , उपादान-सहकार्यपेक्षाभेदात् । साधारणासाधारणोपादानकारणानि । 12 पूर्वाकारत्यागोत्तरधृताकारकरणं, पूर्वाकारपरित्यागोत्तराकारपरिणामः कार्यत्वं यथाज्ञाननिवृत्तौ सम्यग्ज्ञानप्राप्तिः । प्रामाण्यावबोधः कार्यकारणभावः । प्रमाणं [प्रामाण्यं ?] तूत्पत्तौ परतः, ज्ञप्तौ + स्वतोऽत 16 एव स्वपरव्यवसायित्वम् । ! " उद्देशलक्षणनिर्देशपरीक्षा चेति ” इति पाठान्तरम् । ___ 2 " ०धृताकारः कारणं " इति क-पुस्तकपाठः । + ज्ञप्तौ अभ्यासदशापन्ने स्वतो भवति । अनभ्यासदशापन्ने तु परत एव प्रामाण्यम् , संवादकज्ञानस्यापेक्षकत्वात् ।

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102