Book Title: Jaini Saptpadarthi
Author(s): Himanshuvijay
Publisher: Dipchand Bandiya

View full book text
Previous | Next

Page 56
________________ जैनी सप्तपदार्थी। फलनिरूपणम् । अथ प्रमाणफलाऽऽदेशः। अज्ञाननिवृत्तिः प्रमाणफलम् । तद्वेधा-आनन्तर्येण १, पारम्पर्येण 4 २ वा । स्वपरव्यवसायित्वरूपं फलम् । पार म्पर्येण केवलज्ञानस्य तावत् फलमौदासीन्यमेव । प्रमाणस्य फलं व्यवहारः सकलपुरुषार्थसिद्धिहेतुः। इति फलाऽऽदेशः। आभासनिरूपणम् । अथ प्रमाणविपर्ययरूपमज्ञानं तदाभासत्वेन प्रतिपादितम् । निर्विकल्पसमारोपाः प्रमाणस्वरूपाऽऽभासाः प्रत्यक्षाऽऽभासाः। शिवराजर्षेः सप्तसमुद्रादिज्ञानम् । विकलसकलादीनां तथा चानुमानादीनामाभासाः सोदाहरणा रत्नाकरावतारिकातो विज्ञेयाः। सल्लक्षणलक्षिता [१] हेत्वाभासाः।" असिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः ” । असिद्धश्चतुर्विंशतिधा। 卐 “ यस्यान्यथाऽनुपपत्तिः प्रमाणेन न प्रतीयते सोऽसिद्धः । ” विरुद्धोऽष्टधा । साध्य2 " प्रमाणस्य फलव्यवहारः " इति पाठान्तरम् । 2 " हेत्वाभासा यथा " इति पाठान्तरम् । + षष्ठपरिच्छेदे। + प्रमाणनयतत्त्वालोकः ६-४७ । 卐 प्र० न० त० ६-४८ । 16

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102