________________
जैनी सप्तपदार्थी।
फलनिरूपणम् । अथ प्रमाणफलाऽऽदेशः। अज्ञाननिवृत्तिः प्रमाणफलम् । तद्वेधा-आनन्तर्येण १, पारम्पर्येण 4 २ वा । स्वपरव्यवसायित्वरूपं फलम् । पार
म्पर्येण केवलज्ञानस्य तावत् फलमौदासीन्यमेव । प्रमाणस्य फलं व्यवहारः सकलपुरुषार्थसिद्धिहेतुः। इति फलाऽऽदेशः।
आभासनिरूपणम् । अथ प्रमाणविपर्ययरूपमज्ञानं तदाभासत्वेन प्रतिपादितम् । निर्विकल्पसमारोपाः प्रमाणस्वरूपाऽऽभासाः प्रत्यक्षाऽऽभासाः। शिवराजर्षेः सप्तसमुद्रादिज्ञानम् । विकलसकलादीनां तथा चानुमानादीनामाभासाः सोदाहरणा रत्नाकरावतारिकातो विज्ञेयाः। सल्लक्षणलक्षिता [१] हेत्वाभासाः।" असिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः ” । असिद्धश्चतुर्विंशतिधा। 卐 “ यस्यान्यथाऽनुपपत्तिः प्रमाणेन न प्रतीयते सोऽसिद्धः । ” विरुद्धोऽष्टधा । साध्य2 " प्रमाणस्य फलव्यवहारः " इति पाठान्तरम् । 2 " हेत्वाभासा यथा " इति पाठान्तरम् । + षष्ठपरिच्छेदे। + प्रमाणनयतत्त्वालोकः ६-४७ । 卐 प्र० न० त० ६-४८ ।
16