________________
नयनिरूपणम् । विपर्ययेणैव यस्यानुपपत्तिरध्यवसीयते स विरुद्धः। अनेकान्तिको द्विभेद:-" xयस्यान्यथाऽनुपपत्तिः सन्दिह्यते सोऽनैकान्तिकः” नैयायिकैरुपाधिरित्यभिधीयते। सपक्षादिभेदिताष्टौ भेदाः । अन्ये दृष्टान्ताऽऽ- 4 भासाद्या आगमाऽऽभासा अपि सोदाहरणा विज्ञेयाः।
नयनिरूपणम् । अथ नयस्वरूपम् । नयो द्वेधा-द्रव्यार्थिकपर्यायार्थिकभेदात् । तत्राऽऽद्यस्त्रेधा-नैगम-सङ्ग्रह- 8 व्यवहारभेदात् । पर्यायार्थिकश्चतुर्धा-ऋजुसूत्रशब्द-समभिरूढ-एवम्भूतनयाः । प्रमाणसंगृहीताथै - कदेशग्राही प्रमातुरभिप्रायो नयः, सर्वेषां सामान्यलक्षणम् । नैगमः-धर्मधर्मिणोर्विवक्षणं ते [] नैकगमः, 12 इति लक्षणम् ; चैतन्यमात्मनि । सामान्यमात्रग्राही सङ्ग्रहः; सत्तैव तत्त्वं, न विशेषः। सङ्ग्रहसङ्ग्रहीतपरामझे व्यवहारः, यत् सत् तद् द्रव्यम् । पर्यायार्थिकः-त्रिकालकौटिल्यवैकल्पिक ऋजुसूत्रः; सम्प्रति 16 सुखादिरेव । ध्वनेरर्थस्य भेदःशब्दनयः; इन्द्रः शक्रः पुरन्दरः । पर्यायभेदतो भिन्नमर्थ प्रकाशते समभि
1 “भिन्न भिन्नमर्थं प्रकाशते स समभिरूढः" इति क-पुस्तकपाठः।
x प्र० न० त० ६-५४ ।