________________
जैनी सप्तपदार्थी। रूढः; इन्दनादिन्द्रः। स्वप्रवृत्तिनिवृत्तात्मभूतक्रियाप्रवर्तकमेवम्भूतनयः, यथेन्दनमनुभवन् इन्द्रः। इति सङ्केपतः सप्त नयाः।
नयाभासनिरूपणम् ।
अथ नयाभासाः। नैगमाभासा योग[योग-१] वैशेषिकाः । सङ्ग्रहाभासोऽद्वैतवादी।
व्यवहाराभासश्चार्वाकदर्शनम् । अथ षड्दर्शन8 प्रमाणानि । यथोक्तम्
"चार्वाकोऽध्यक्षमेकं, सुगतकणभुजौ सानुमानं, सशाब्द तद् द्वैतं पारमर्षः, सहितमुपमया तत् त्रयं चाक्षपादः ।
अर्थापत्त्या प्रभाकृद् वदति, च निखिलं मन्यते भट्ट एतत् 12 साभावं, द्वे प्रमाणे जिनपतिसमये स्पष्टोऽस्पष्टतश्च ॥१॥"
卐" जैनं साङ्ख्यं तथा बौद्ध मीमांसकमथापरम् ।
लौकायितकमौलूक्यं षडेता दृष्टयः स्मृताः॥"
1 “ योगा वैशेषिकाः ” इति क-पाठः ।
+ इदं पद्यं रत्नाकरावतारिकादिषु दृश्यते । 卐 इदं पद्यं प्रमेयरत्नकोशे पाठभेदेन पृ० ७२ वर्तते ।