Book Title: Jaini Saptpadarthi
Author(s): Himanshuvijay
Publisher: Dipchand Bandiya
View full book text
________________
मोक्षनिरूपणम् । निर्मिता विज्ञेया। बन्धहेतवः सप्तपञ्चाशत्सङ्ख्याकाः । यथा-मिथ्यात्वपञ्चकम् , अविरतिद्वादशकम् , कषायपञ्चविंशतिकम् , योगाः पञ्चदशसङ्ख्याकाः, सर्वे सङ्कलिताः कर्मबन्धहेतवो ५७ भवन्ति । इति बन्धपदार्थः। 4
मोक्षनिरूपणम् । अथ मोक्षपदार्थः। तत्स्वरूपं+" संतपयपरूपणया [०वणया ?]" इतिवचनाद् नवभेदप्रभिन्नः तथा सत्पदप्ररूपणा-द्रव्य-क्षेत्र-काल-भाव-स्पर्शना-अ- 8 न्तर-भाग-अल्पबहुत्वानिप्ररूपणाभेदेन नवधा। सत्पदप्ररूपणा यथा-एकपदवाच्यं नामतो यथा घटपटस्तम्भकुम्भादिशब्दवाच्यम् , द्विपदवाच्यं यथा शशश्रृङ्गं गगनाऽम्भोरुहमित्यादि। यत्र भवति भवति च 12 द्विपदवाच्यमेव । कृत्स्नकर्मविप्रमोक्षो मोक्षः। पुरोक्तः पञ्चदशभेदभिन्नः। श्रद्धानरूपेण सम्यक्त्वपञ्चकेन यः श्रद्दधाति स मोक्षमवाप्नोति। Xसम्यक्त्वं स्वसमयप्रतीतम् । इति सप्तपदार्थप्ररूपणासङ्ग्रेपः। 16
+ नवतत्त्वगाथा ४३ । संपूर्णगाथा त्वियम्संतपयपरूवणया दव्वपमाणं च खित्त फुसणा य । कालो अ.अंतर भाग भाव अप्पाबहु चेव ॥ ४३ ॥ x “तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्" तत्त्वार्थसूत्रम् १-२।

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102