________________
जैनी सप्तपदार्थी।
- आश्रवनिरूपणम् । अथ तृतीय आश्रवः । अभिनवकर्माऽऽदानहेतुराश्रवः। जीवपुद्गलयोगजन्यत्रैविध्यक्रियायोगादा4 त्मप्रदेशपरिस्पन्द आश्रवः। स च द्वेधा-पुण्याऽऽश्रवः
पापाऽऽश्रवः । शुभोऽशुभश्च । द्विचत्वारिंशद्भेदभिन्नः पौर्वः । अपरस्तु व्यशीतिप्रकृतिप्रभिन्नः। ताः प्रतीताः। तेथेन्द्रिय-कषाय-अव्रत-योगैः। जीवपुद्गलसंयोगजन्याः पञ्च क्रियाः । तथोक्तम्-x" काइयअहिगरणीआ...” इत्यादिवचनान् । उत्तरतः पञ्चविंशतिरूपा क्रिया । एषां योगे यातो द्विचत्वारिंशद्भेदभिन्न
आश्रवः। आश्रवो भवहेतुः स्याद् इत्याप्तवाक्यम् । 12 इति आश्रवः।
संवरनिरूपणम् । अथ संवरः । आश्रवनिरोधः संवरः। स द्वेधाद्रव्यभावाभ्याम् । संसारनिरोधे तत्पूर्वकर्मापुद्गला
1 " इतिवचनात् ” इति क-पुस्तकपाठः । 2 " जातः ” इति क-पाठः । x काइय अहिगरणीआ पाउसिआ पारितावणी किरिया । पाणाइवायारंभिअ परिग्गहिआ मायवत्तीअ ॥
नवतत्त्वगाथा २२ ।