________________
आकाशकालनिरूपणम् । स्थितिसहकारी, यथा छाया पथिकानाम् । मुख्यगौणवृत्त्या स्थितिसहकारिपूर्वापरभागजातौ व्ययोत्पादौ । सामान्यविशेषावपि यथाऽऽम्नायं वेदितव्यौ । ध्रौव्यं द्रव्यगतमेव । इति अधर्मद्रव्यम् । 4
आकाशनिरूपणम् । अथाकाशः-अवगाहदानलक्षणः। अवकाशदानं गुणोऽनन्तप्रदेशात्मको लोकालोकप्रमाणोऽमूर्तों निःक्रियो ध्रुवः । शुद्धपर्यायो लोकालोकप्रमाणः। अ- 8 शुद्धपर्यायो घटाऽऽकाशमठाऽऽकाशकुटाऽऽकाशादिकः प्रतीत एव । पर्यायसङ्गतावेवोत्पादव्ययौ सामान्यविशेषौ च । स्कन्ध-देश-प्रैदेशाःत्रयो भेदा मुख्यगौणवृच्या स्वसमयानुसारिणो विदुः। इति आकाशद्रव्यम्। 12
कालनिरूपणम् । अथ कालः पदार्थों वर्तनालक्षणो नवजीर्णतादिको गुणोऽखण्डत्वादस्तिकायता नैव, निरंशत्वादमूतों निःक्रियश्च । नित्यश्च लोकाऽऽकाशप्रमाणोऽ- 16 सङ्ख्यातप्रदेशकः । व्यवहारतः समयाऽऽवलीमुहूर्तादिकः। तथोपचारादुत्पादव्ययौ, सामान्यविशेषावपि । इति कालद्रव्यम् ।
सझेपतस्तु षड्द्रव्यविवरणं शास्त्रोक्तरीत्या 20 लिखितमिति ।