Book Title: Jaini Saptpadarthi
Author(s): Himanshuvijay
Publisher: Dipchand Bandiya
View full book text
________________
जैनी सप्तपदार्थी।
प्रतीतावेव, साक्षादेव दरीदृश्यमानत्वात् । सामान्यविशेषावपि तत्प्रत्ययसाध्यावेव । इति पुद्गलद्रव्यसङ्कोचनः ।
धर्मास्तिकायनिरूपणम् । अथ धर्मद्रव्यम् । चलनस्वभावो धर्मस्तथा गत्युपग्रहो गुणो गतिसाहाय्यदायी, यथा पयो म
स्यानाम् । स त्रिभेदः-स्कन्ध-देश-प्रदेशभेदात् । 8 अमृतॊ निःक्रियश्च । पर्यायो लोकाऽऽकाशप्रमाणोऽ
सङ्ख्यातप्रदेशात्मको जीवपुद्गलयोमिथोमिल[लि०?] तयोरपि गमनक्रियावतोः सहकारी। मुख्यगौणवृत्त्या
व्ययोत्पादावेव गतिसाहाय्यदानतः पूर्वापरविभाग12 जन्याविति । ध्रौव्यं द्रव्यसङ्गतमेव । सामान्यवि__ शेषौ प्रत्ययसंवेद्यौ । इति धर्मद्रव्यम् ।
अधर्मास्तिकायनिरूपणम् ।
अथाऽधर्मद्रव्यम् । स्थित्युपग्रहलक्षणोऽमूर्तों 16 निःक्रियः, तथा गुणः स्थितिसाहाय्यदायी स्कन्ध
देश-प्रदेश-त्रिभेदभाक् । पर्यायो लोकाऽऽकाशप्रमाणोऽसङ्ख्यातप्रदेशात्मकः। अस्तिकायता च स्थित्युपष्टम्भसाहाय्यदानेन जीवपुद्गलयोस्तथा पूर्वोक्तयोः
1 " ०सङ्कोचः" इति क-पाठः ।

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102