Book Title: Jaini Saptpadarthi
Author(s): Himanshuvijay
Publisher: Dipchand Bandiya

View full book text
Previous | Next

Page 36
________________ जैनी सप्तपदार्थों । प्रदेशी । लोकाssकाशप्रदेशप्रमितो द्रव्यगुणापेक्षया नित्यः । पर्यायापेक्षया पुनरनित्यः । स्वद्रव्यादिचतुष्टयेन भावरूपस्तथा परद्रव्यादिचतुष्टयापेक्षयाऽभावाद् 4 अभावरूपोऽत एवानेकान्तात्मकत्वम् । तथा परे प्रतिपादयन्ति एकस्मिन् वस्तुनि विरुद्धधर्माध्यासत्वं कथं सञ्जाघटीति १ । नैतद् युक्तियुक्तं ; यथैकस्मिन्नरि पितृत्वं पुत्रत्वमुभयमप्यपेक्षाकृद्भवत्येव । स्वपित्र8 पेक्षया पुत्रत्वं पुत्रापेक्षया पितृत्वमित्युभयमपि तात्त्विकं सर्वजनप्रतीतम् । सामान्यविशेषादिकमप्यनुवृत्तिव्यतिवृत्तिप्रत्ययप्रतीतमेव सुकरं सुस्थिरम् । तथा पौगलिकादृष्टवान् व्यवहारनयप्रतीत्या, परद्वीपोत्पन्न12 वस्तुभोक्ता तद्वलेन बोध्यम् । इति संसारी जीवः । सिद्धत्वनिरूपणम् । अथ सिद्धो द्रव्यं; गुणाः शुद्धत्वस्वरूपेण त 16 एवाष्टकर्मक्षयजन्या अनन्ताष्टकरूपाः क्षायिकादयो भावप्रमाणा ज्ञानादयस्त एवोपयोगाः शुद्धस्वभावगुणव्यञ्जनपर्यायाश्चरमशरीरात् किञ्चिन्यूनदेहधराः सिद्धपर्यायाः । व्ययः सांसारिकपर्यायस्य, सिद्धप20 र्यायोत्पादः, धौव्यं तु तादवस्थ्यमेव । सांसारिका 1 भावप्राणाः इति क - पाठः । 69 "

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102