Book Title: Jaini Saptpadarthi
Author(s): Himanshuvijay
Publisher: Dipchand Bandiya

View full book text
Previous | Next

Page 34
________________ जैनी सप्तपदार्थी । द्रव्यपर्याया गत्याश्रिताः। विभावगुणपर्याया मत्यादयः । स्वभावद्रव्यपर्यायाः सिद्धत्वपर्यायाः। स्वभावगुणपर्याया अनन्तचतुष्टयरूपाः। इति पर्यायाः। भावनिरूपणम् । अथ द्रव्याणां भावाः।अस्ति-नास्ति-नित्यानित्यैकानेकभेदाभेदभव्याभव्यपरापरस्वभावत्वान्येकादश सामान्यस्वभावाः। चेतनाचेतनमू मूर्तप्रदेशाप्रदेश8 स्वभावविभावशुद्धाशुद्धोपचरित्वानि विशेषभावा भा वानां भव्याः । विस्तारस्त्वन्यतो महाग्रन्थतोऽवसेयः । यथोक्तम्-- " एकविंशतिभावाःस्युर्जीवपुद्गलयोर्मताः।। 12 धर्मादीनां षोडश स्युः काले पञ्चदश स्मृताः ॥१॥" स्वभावविभावचेतनमूर्त्ताशुद्धत्वानि पश्च भावाः। धर्माऽधर्माऽऽकाशानां त्रयाणामेते पञ्च भावा न भवन्ति । प्रदेशित्वभावं विना पश्चदश काले भवन्ति । 16 भावा इति सर्वद्रव्यसङ्गता गुणपर्यायभावा ज्ञातव्याः। 1 अपरस्मिन् आदर्शपुस्तके “ परमस्वभावत्वान्यैकादश" इति पाठो वर्तते, तेनैकादशसंख्या संघटते । 2 " भाव्याः " इति क—पाठः।

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102