Book Title: Jaini Saptpadarthi
Author(s): Himanshuvijay
Publisher: Dipchand Bandiya

View full book text
Previous | Next

Page 33
________________ गुणपर्यायनिरूपणम् । गुणनिरूपणम् । अथ गुणाः । अन्वयिनः सहजा निर्गुणा गुणाः । व्यतिरेकिणः क्रमभाविनः पर्यायाः। पर्येत्युत्पादनाशौ चेति पर्यायाः। ध्रौव्यं द्रव्यगतो धर्मः। 4 यथा--जीवपुद्गलयोरविष्वग्भावसम्बन्धसम्बन्धित्वेन पर्यायेषु सक्रियत्वम् । अतोऽन्ये पुद्गलद्रव्यं विना सर्वाणि पश्च द्रव्याणि निःक्रियाणि । गुणा द्विविधाः, सामान्य-विशेषाभ्याम् । सामान्यगुणा अस्तित्वादयः 8 सर्वेषां साधारणाः। विशेषगुणाः षण्णां भेदभिन्नाः। यथाऽऽत्मनो ज्ञान-दर्शन-सुख-वीर्यादयस्त्वनन्ता एव । पुद्गलद्रव्यविशेषगुणा विंशतिसंख्याः स्पर्श-रस-गन्धवर्णाऽऽख्याः । स्पर्शस्याष्टौ। रसाः पञ्च । गन्धौ द्वौ। 12 वर्णाः पञ्चेति । धर्मद्रव्यस्य विशेषगुणो गतिहेतुत्वम्। अधर्मद्रव्यस्य स्थितिहेतुत्वम् । आकाशस्थावकाशदानहेतुत्वम् । कालस्य नवजीर्णवर्त्तनाहेतुलक्षण इति पृथग् विशेषगुणाः । जीवस्य स्वलक्षणं चेतनत्वम् । 16 पुद्गलस्य मूर्त्तत्वमचेतनत्वम् । जीवपुद्गलयोगे कथंचिन्मूर्त्तत्वम् । शेषाणाममूर्त्तत्वमचेतनत्वम् । पर्यायनिरूपणम् । पर्यायाः स्वभावविभावाभ्यां द्वेधा । विभाव- 20

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102