Book Title: Jaini Saptpadarthi
Author(s): Himanshuvijay
Publisher: Dipchand Bandiya

View full book text
Previous | Next

Page 37
________________ पुद्गलस्वरूपम् । वस्थाया उत्पादव्ययौ तज्ज्ञानावभासकत्वेन तावेव । यथोक्तम् — " अशरीरा जीवघना ज्ञानदर्शनशालिनः । साकारेण निराकारेणोपयोगेन लक्षिताः ॥ "" यथोक्तम्——“जिणअजिण..." इति व्यक्तम्, इति पञ्चदश भेदा लोकाग्रवासिनोऽस्पृष्टलोकान्ताः । इति सिद्धस्वरूपम् । 4 पुद्गलस्वरूपम् । अथ पुद्गलद्रव्यम् । मूर्तिमन्तः पुद्गलाः स्पर्शवर्ण-रस-गन्धवन्तश्चेति । स्पर्शोऽष्टविधः -मृदु-कंठिन-गुरु-लघु-शीत-उष्ण-स्निग्ध- रूक्षभेदतः । रसः पञ्चधा- तिक्त- आम्ल-कैटुक- मैधुर - केषायभेदतः । गन्धो द्वेधा-सुरभिः दुरभिश्च । वर्णाः पञ्च- कृष्ण - नीलपीत - रक्त- शुक्लभेदात् । एते विंशतिमूलभेदाः । शुद्धा शुद्धाः पर्याया द्वेधा - शुद्धाः परमाणुरूपा अशुद्धा द्व्यणुकाद्याः स्कन्धदेशप्रदेशाः । ततः पृथिव्यातप-तमो- 16 ज्योत्स्ना - छाया - शब्दाः पर्यायवाच्याः । एतेषां विस्तारोऽन्यतो ज्ञेयः । मूर्तिमद् अत एव सक्रियं पुद्गलद्रव्यम् । तथाऽष्टविधकर्मरूपत्वात् सङ्ख्याताऽसङ्ख्याताऽनन्तप्रदेशात्मकम् । तथाऽस्योत्पादव्ययौ तु 20 12

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102