________________
जैनी सप्तपदार्थों ।
प्रदेशी । लोकाssकाशप्रदेशप्रमितो द्रव्यगुणापेक्षया नित्यः । पर्यायापेक्षया पुनरनित्यः । स्वद्रव्यादिचतुष्टयेन भावरूपस्तथा परद्रव्यादिचतुष्टयापेक्षयाऽभावाद् 4 अभावरूपोऽत एवानेकान्तात्मकत्वम् । तथा परे प्रतिपादयन्ति एकस्मिन् वस्तुनि विरुद्धधर्माध्यासत्वं कथं सञ्जाघटीति १ । नैतद् युक्तियुक्तं ; यथैकस्मिन्नरि पितृत्वं पुत्रत्वमुभयमप्यपेक्षाकृद्भवत्येव । स्वपित्र8 पेक्षया पुत्रत्वं पुत्रापेक्षया पितृत्वमित्युभयमपि तात्त्विकं सर्वजनप्रतीतम् । सामान्यविशेषादिकमप्यनुवृत्तिव्यतिवृत्तिप्रत्ययप्रतीतमेव सुकरं सुस्थिरम् । तथा पौगलिकादृष्टवान् व्यवहारनयप्रतीत्या, परद्वीपोत्पन्न12 वस्तुभोक्ता तद्वलेन बोध्यम् । इति संसारी जीवः ।
सिद्धत्वनिरूपणम् ।
अथ सिद्धो द्रव्यं; गुणाः शुद्धत्वस्वरूपेण त 16 एवाष्टकर्मक्षयजन्या अनन्ताष्टकरूपाः क्षायिकादयो भावप्रमाणा ज्ञानादयस्त एवोपयोगाः शुद्धस्वभावगुणव्यञ्जनपर्यायाश्चरमशरीरात् किञ्चिन्यूनदेहधराः सिद्धपर्यायाः । व्ययः सांसारिकपर्यायस्य, सिद्धप20 र्यायोत्पादः, धौव्यं तु तादवस्थ्यमेव । सांसारिका
1 भावप्राणाः इति क - पाठः ।
69
"