________________
जीवनिरूपणम् ।
जीवनिरूपणम् ।
अथ जीवद्रव्यस्वरूपम् । चेतनालक्षणो जीव इति सा च ज्ञानादिभेदादनेकधा, यथोपयोगलक्षणा द्वादशप्रभेदभिन्नाः [ 3 ] | जीवो द्विविधः, संसार्यसंसारि - 4 भेदात् । तत्र संसारी जीवः प्राणधारणात् चैतन्यस्वरूपः, परिणामी, कर्ता, भोक्ता, स्वदेहपरिमाणः, प्रतिक्षेत्रं भिन्नः, पौगलिकाऽदृष्टवाँश्चायम् ।
8
गुणा द्विविधाः शुद्धाशुद्धाः । अशुद्धा मत्यादयः । शुद्धाः क्षायिकादयश्च । पर्याया अपि द्वेधा-शुद्धाशुद्धाः । अशुद्धा गत्याश्रिताः । शुद्धाः सिद्धिमुपागताः । उत्पादव्ययधौन्यत्रयं यथा - पूर्वपर्यायपरित्यागो व्ययः । अनागतपर्यायस्योत्पाद उत्पादः । 12 उत्पादो द्विविधः, स्वनिमित्तः परप्रत्ययश्च । व्ययोऽपि तथा । धौव्यं तु द्रव्यगतं शाश्वतो धर्मश्चेतनात्मको ज्ञातृत्वस्वभावः, सर्वदैव ताद्रूप्यावस्थानात् । अवस्था
भेदेऽवस्थावतोऽपि भेदः । जीवति - प्राणान् द्रव्यभाव- 16 भेदान् धारयतीति जीवः – चतुः प्राणादारभ्य दशप्राणपर्यन्तं प्राणी । तथा पञ्चेन्द्रियाणि त्रिविधं बलमितिवचनात् । द्रष्ट्वा [१] स्वदेहपरिमाणश्चासङ्ख्यात
$ प्रमाणनयतत्त्वालोकसूत्रमेतद्, अस्मत्सम्पादिताssवृत्तौ पृ० १६६ दृष्टव्यम्, अत्र केवलं " साक्षात् " शब्दो न्यूनोऽस्ति ।