________________
4
जैनी सप्तपदार्थों ।
न्तर्गतमेवम् [ ० मेव ? ] । यथोक्तं - कैरवाकरकौ
मुद्याम्
66
तत्र जीवाजीवौ द्वावेव सकलप्रामाणिकप्रतीतावेव सभेदौ, यथा - जीवस्त्वेकविधः । अजीवः पञ्चप्रकारः, पुद्गल-धर्माधर्माऽऽकाश- कालभेदात् । एतानि षडेव द्रव्याणि । पञ्चास्तिकायाः । कालस्याऽस्तिका8 यता नैव, अखण्डत्वाद् निरंशत्वाच्च । द्रव्य-गुणपर्याय - सामान्य- विशेषभावाऽभावास्तत्सङ्गता एव ।
16
शम्भुः सप्तपदार्थभङ्गिघटनामासूत्रयन् जृम्भते ” इति ।
द्रव्यनिरूपणम् ।
द्रव्यं सतत्त्वं यथा - गुण - पर्यायवदुत्पाद12 व्यय - ध्रौव्ययुक्तं सदिति । यथोक्तम् —
" द्रवत्यदुद्रुवद् द्रोष्यत्येवं त्रैकालिकं हि यत् । तास्ताँस्तथैव पर्यायान् तद् द्रव्यं जिनशासने ॥ १ ॥
द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः ।
क कदा केन किंरूपा दृष्टा मानेन केन वा ? ॥२॥ "
एतत्सादृश्यं सन्मतितर्फे दृश्यते यथा
दव्वं पज्जवविउयं दव्वविउत्ता य पज्जवां णत्थि ॥१- १२ ॥ इति ।