Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi Maharaj,
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj
View full book text ________________
महावृत्तिसहितम् । तेनअङ्गगात्र कराठेभ्यो वा प्रतिषेध. । मृदङ्गी । मृदङ्गा । मृद्गात्री। मृद्गात्रा। स्निग्धकराठी। स्निग्धकराठा। वसाधिकारे पुनय गन. हणं पार्थम् । अधिकेशी। अधिकेशा । निकेशी। नि:केशा माला। इह कस्मान्न भवति कल्याण पाणिपादमस्याः कल्याणपाणि. पादा । स्वाङ्गसमुदायः स्वाङ्गग्रहणेन न गृह्यते किम् स्वांग अद्रवं मूर्तिमत्स्थान प्राणिस्थमविकारजम् । अतत्स्थं तत्र दृष्टं चेत् तस्य चेत् तत तथायुतम् । स्वाङ्ग मुखादि । अद्रअमिति किम् । बहुक फा। मूर्तिमदिति किम् । बहुज्ञाना । प्राणिस्थमिति किम् । क्षक्षणमुखा शाला । अविकारजमिति किम् । बहुसोका । अतस्थं तत्र दृष्ट च प्राक् प्राणिनि दृष्ट संप्रत्यप्राणिस्थमपि स्वाङ्गम् । दीर्घ केशी । दीर्घ केशा रथ्या। तस्य चेततत् तथा युतम् येन प्रकारेण प्राणिनो युतं दृष्टं तस्या प्राणिनोपि यदि तत्तथायुतं दृश्यते एवमपि स्वाङ्गम् । दीर्घमुखा दीर्घमुखी अर्चा ॥
नाशिकोदरौष्ठजवादन्तकर्णशृङ्गात् ॥ ४८ ॥
स्वाहानीच इति वर्तते । वेति च । नाशिकादयो ये नीचः तदन्तान्मृदः वा ङीत्यो भवति । दीर्घनासिकी । दीर्थनासिका । तनूदरी । तनूदरा । विम्बोष्ठी । विम्बोष्ठा । ओत्वोष्ठयोर्खासे पररूपमुपसंख्यास्यते । समजवी । ममजङ्का । समदन्ती । समदन्ता । चारुकर्णी। चारुकर्णा । तीक्ष्णशङ्गी । तीक्ष्ण शङ्गा । नासिकोदरयोर्बहुच इत्य नन्तरे प्रतिषेधे प्राप्ते ग्रहणम् । सहनविद्यमानलक्षणस्तु प्रतिषेधो भवत्येव शेषाणामस्फोडइति पूर्वस्मिन् प्रतिषेधे प्राप्त उपादानम्।महादिप्रतिषेधस्तु भवत्येव। पुच्छाच्चेति वक्तव्यम् दीर्घपुच्छी। दोघंपुछा कबरमणिशरविषेभ्यो नित्यमिति वक्तव्यम् । कबरं पुच्छमस्याः कबरपुच्छी। मणिः पुच्छे
Ummans
Loading... Page Navigation 1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463