Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 444
________________ muanatandnindmininaamaanad a aruwa/JHAAHIRAINRiademaaunctantanus anmomso महावृत्तिसहितम् । Indutodates ANANAWRaominaliansel i cintadailsinahanaianimlindnisonantamanisodmamiman -namasan पुष्येण यक्तः कालः पुष्यसमीपगतेन चन्द्रम सा युध इत्यर्थः । पौषी रात्रिः पौषमहः । तिष्य पुष्ययोर्भाणीति - कारस्य खम् । माघी रात्रिः । माघमहः । शादिति किम् । चन्द्रमसा युक्ता रात्रिः काल इति किम् । पुष्येण युक्तश्चन्द्रमाः। उसभेदे ॥ ५॥ अभेदेोनामाविशेषः पूर्वण धिहितस्योस् भवति न चन्द्रेण युक्तस्य कालस्य भेदा रात्रादिविशेषोऽभिधीयते । अद्य पुष्यः ।। अद्य कृत्तिकाः । अद्य रोहिण्यः । युक्तवदुसिलिङ्गसंख्य इति | युक्तवद्धावः । अत्र यावान् कालः त्रिंशन्मुहूर्तमात्रो भेन युक्तो। न तस्य भेदोऽभिधीयते । अभेद इति किम् । पौषी रात्रिः। पौषमहः । अभेद इति प्रसज्यप्रतिषेध. तेनेहापि न भवति । पौषः अहोरात्रः । पौषः कालः इति अधेह कथमुस् न भवति अद्य दिवश पुष्यः अद्य रात्रौ पुष्यः इति पूर्व मष्टप्रहरात्मकस्य समुदायस्याभेद उसं विधाय. पश्चाद्दिवाराभिशब्दयोः प्रयोग: कृतः। खौ श्रवणाश्वत्याभ्याम् ॥६॥ खैा भेदेषि उम यथा स्यादित्यारम्भः । श्रवण अश्वत्थ इत्ये. ताभ्यामुत्पन्नस्य यस्य उस् भवति खुविषये । श्रवणेन युक्त। श्रवणा रात्रिः । अश्वत्थेन युक्ता अश्वत्था रात्रिः। अश्वत्था मुहूर्तः । फाल्गुमीश्रवणाकार्तिकीचैत्रीभ्य इति श्रवणाशब्दनिदेशो ज्ञापक इह सूत्र ससि युक्तबद्भावो न भवति । खाविति किम । श्रावणी रात्रिः। आश्वत्थी रात्रि । द्वन्द्वाच्छः ॥ ७ ॥ हद्वाद्धासमर्थात् युक्तः काल इत्येस्मिन्नर्थ छ। भवति भेदे वाभेदेध । अणोऽपवादः । राधानुराधीयं तिष्यपुनर्वसवीयमहः। अद्य तिध्यपुनर्वसीयम् । अय परत्वादु बाधकः । anda UNDER - AM RANASUNDRAMMEANINISHMEDNHAAMANA

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463