Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi Maharaj,
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj
View full book text ________________
mewanaSamamunashemammeen
StammanawimmuTEST
R AORDINotaaraaman
जैनेन्द्रव्याकरणम् ।
रिग्रहार्थम् । इह मा भत् याज्ञवल्केन प्रोक्तानि ब्राहयानि शकलादिभ्यो वृद्ध इत्यण यरवम् "सुलभेन प्रोतामि सौलभानि" कलापिनोणित्यन्यत्रायण याज्ञवल्कादयो अवरकाला इति व्यवहारः । चकारः किमर्थः ब्राह्मणसदृशब्राह्मणानां समुचयार्थ.। काश्यपेन प्रोक्तं कल्पं अधीयते काश्यपिनः कोशिकेन प्रोक्त कल्पमधीयते कौशिकिनः । सौनकादिषु काश्य पकौशिकाभ्यामिति णिन् गुणाभूतछन्दसां च समुच्चयार्थ पाराशयण प्रोक्त सूत्रमधीयते पराशरिगो भिक्षधः मिलालिना प्रोक्तमधीयते सैलालिनो नटाः ॥ सौनकादिषु परासर्यशिलालिभ्या भिक्षनटसूत्रयोरिति गिन् । कर्मन्देन प्रोक्तमधीयते कर्मन्दिनः । कृशास्वेन प्रोक्तमधीयते कशास्विनः । सौनकादिष्वेव कर्मन्दा कृशाश्वाभ्यामिनिति भिक्षु नटमत्रयोरिति वर्तते ।
तदस्मिन्नस्तीति देशः रवौ ॥ ५७ ॥
तदिति वासमर्थात् अस्मिन्निति ईवर्थ यथाविहितं त्यो प्रवति यत्तदासमर्थ अस्ति चेत तद्भवति यत्तदस्मिन्निति निर्दिष्टं देशश्चेत्तद् भवति समुदायेन रविषये इति करणात् भूमादिविषये विवक्षा औदुम्बरः। बाल्वजः। पार्वतः। मत्वर्थोयोग्नेन वाध्यते ।
तेन निवृत्तः ॥ ८ ॥
देशःखावति वर्तते तेनेति मासमर्थात् निर्वत्त इत्येतस्मिनर्थ यथाविहित त्यो भवति देशः खो। ककन्देन निवृत्तकाकंदी । मकन्देन निवृत्ता माकंदी । कुशाम्बेन निवृत्ता कौशाम्धीसहस्रेण निर्वृत्ता। साहस्त्री। परिखा ।रवावित्येव वनेन निवृत्तम् इह यदा अकर्मका अपि धवः सगयः सकर्मका भवतीति
-
mummmsmames
Loading... Page Navigation 1 ... 459 460 461 462 463