Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi Maharaj,
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj
View full book text ________________
HAHEENADramarwas
NEERURaaaaaaramournalisauny-
r
0
RAMESonRRISHIDARPRADDARoneROMARomamrap
DRABARDana
CAREN
जैनेन्द्रमाकरणम् । कल्पमत्राटणक्तः । पदेतरपदादिकः । पूर्वपदिक । उत्तर पदिकः । शतपष्टिभ्या पष्ठिक । शतथिकः । शतपथिकी ।। पष्टिपथिकः । पष्टि पथिको । अनुशूलवलक्षणेभ्यश्च टस् । अन् सूर्नाम अथः। अनुलूमधीते सानुकः । लादियकः । लाक्षणिकः । विपद ज्योतिषानुपद अनुकल्प इतिकरण प्रयो. गार्थ वर्तते ततोऽय विभागो लभ्यते ।
मादेवन् ॥ ५३ ३ ।। ___ तद्वत्त्यधीले इति वर्तते । काम इत्येवमादिभ्यो बु भवति क्रम वेत्त्यधीते वा क्रमझ । क्रम पद शिक्षा भीमासा सामन् । अनुब्राह्मणादिन्धक्तव्यः । ब्राह्म गाभदा ग्रन्थो अनु. ब्राह्मणं तदधीते अनुब्राह्मणी। अनुब्राह्मणिनौ । अनुब्राह्मणिनः । मत्व थी येन सिद्धपि अणबाधनार्थमिदं वक्तव्यम् ।
उप्प्रोक्तात् ॥ ५४॥
प्रोक्तऽर्थे विहितः प्रोक्तः प्रोक्तल्यान्तात अध्येतृवेदि. बोरुत्पन्नस्य त्यस्योब भवति । गोतमेन प्रोक्त गौतमं तवत्यधोते वा गौतमः । भद्रबाहुना प्रोक्त भाद्रबाहवं तवत्याधीते वा भाद्रबाहवः । परस्या उपि कृते योऽवस्थितः। प्रोक्का र्थविषयो अण तस्य न्यत्शात् अनी व इत्यधिकरात टिड्ढाणमिति की विधि भवति अतष्टापि गौतमा । भागुबाहवा स्त्री।
सूचात्कोङः ॥ ५५ ॥
सूत्रवाचिन: ककारोङः अध्येतवेदिनीरूत्पन्नस्य त्यस्यो| अवति अप्रोक्तार्थीऽयमारम्भः। पञ्चाध्यायाः परिमाणम स्य
sataenemummuskanianimatta
entapman
s
maenmensopre
mummewsmamARAIMEINImpanpaymen
u
NawwarwwwomeromasaramAINTIREMPIRATIOMETREADHURIATREATRAIS
man
Loading... Page Navigation 1 ... 457 458 459 460 461 462 463