Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 457
________________ जैनेन्द्रव्याकरणम् । १५ प्रहरणमस्यां क्रीडायां दाण्डा । मोष्टा । पादा | ग्रहरणमिति किम् । गन्धोदकसेचनमस्यां क्रीडायाम् । क्रीडायामिति किम् । प्रसिः प्रहरणमस्मिन् युद्धे । स्थैनंपातातलं पाता ॥ ५० ॥ स्यैनं पाता तैलपाता इत्येतौ शब्दौ निपात्येते । श्येनानामिव पात: स्येनपातः अस्यां क्रीडायां वर्तत्ते स्यैनंपाता तिलानामिक पातः तिलपातः अस्यां क्रीडायां तैलं पासा | अस्मिन्नर्थे णो निपात्यते पूर्वपदस्य च मुमागमः । कथं दंडपातः क्रिया अस्यां तिथौ वर्तते दांडवाता तिथिः । मुशलपतोऽस्यां वर्तते मौशलपाता भूमिः । पूर्वसूत्रे इतिकरणादन्यत्रापि पो भवति । तद्वेत्य धीते ॥ ५१ ॥ तदिति इसमांत वेति अधीते इत्येतयोरर्थयोर्यथाविहितं त्यो भवति तदिति प्रत्येकं सम्बध्यते तद्वेष्ति तदधीते इति यथा तेन दीव्यतिरवनतिजयतिजितमित्यत्र तेनेलि मुह वेत्ति मौहूर्त्तः । औरपातः । व्याकरणमधीते वैयाकरणः सैद्धान्तः । क्रतूयदिसूत्रान्ताट्ठय् ॥ ५२ ॥ सपूपा यज्ञाः क्रतवः । क्रतुविशेषवाचिभ्यो मृद्स्यः सक्थादिभ्यः सूत्रान्ताच्च ठण् भवति तद्वत्यधोते इति वर्तते श्रग्निटोमं बेरायचीते वा श्रग्निष्टोमिकः । राजसूचिकः । बीजयेयिकः । उक्थादिभ्यः उक्थशब्दः केषुचिदेव सामसु रूढः स

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463