Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi Maharaj,
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj
View full book text ________________
manummernameneuerana
-
19४
महावृत्तिसहितम् । भौरिक्याद्यैषुकार्यादिभ्यो विधभत्तौ ॥ ४ ॥
आदिशब्दः प्रत्येकमभिसम्बध्यते भौरिक्यादिभ्यः एषुकार्यादिभ्यश्च यथासख्यं विध भक्त इत्येतो त्यो भक्त राष्ट्रर्थे । भौरिकोणां राष्ट्र भौरिकिविध : । मौलिकिविधः । भो. रिकि भौलिकि चौपगत चैटयत सैकवत कास्ये वाणे जक वालिज्यक वैयत् । एषुकारिभक्ता मारसायनभक्ता। एषुकारि सारसायन चान्द्रायणा द्वयाक्षायण ज्याक्षायण अलायन । ताहायत सौवीरदासभित्रायण शौद्रायन तपंद शांड । विश्वमाणब वैश्वधेव चतुगडदेव सापिण्डि ।
तदस्मिन्युद्धे योद्धृप्रयोजनात् ॥ ४ ॥
योहारश्च प्रयोजनं च योद्ध प्रयोजनं तदिति चासमर्थात् अस्मिन्निति ईबथै यथाविहितं त्यो भवति यत्तद्वानि. दिष्टं योद्धारश्चेत् तद्भवंति प्रयोजनं चेत् तद्भवन्ति यत्तस्मिनिति निर्दिष्टं युद्धं चेद्भवति । विद्याधराः योहारः अस्मिन् युद्ध वैद्याधरं युद्धम् । कौरवम् । भारतम् । प्रयोजनात् खल्वपि सुलोचना प्रयोजनमस्मिन् युद्ध सौलोचनम् । स्वायंप्रभम् । सौ. तारम् । संग्रामे त्वभिधेये पुलिङ्गता वैद्याधरःसग्रामः । सौलोचनः संग्रामः । युद्ध इति किम् । सुभद्रा प्रयोजनमस्मिन्वैरे। योद्धप्रयोजनादिति किम् । रथा वाहनमस्मिन् युद्धे ।
प्रहरणमिति क्रीडायाणः ॥ ४६॥
तदस्मिन्निति वर्तते तदिति वासमर्थात् अस्मिन्नितिईबथें जो भवति यत्तद्वासमर्थम् प्रहरणं चेत्तद्भवति यत्तदस्मिन्नितिनिर्दिष्टं क्रीडा सा चेद्भवति इति करणः ततश्चेद्विवक्षा अद्रोहेण यत्र घातेर सा क्रीडा । दण्डः |
Loading... Page Navigation 1 ... 454 455 456 457 458 459 460 461 462 463