Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 455
________________ जैनेन्द्रव्याकरणम् । ७३ प्रत्यया भवन्ति । तस्य समूह इति वर्तते । गश समूहः गोत्रा । खलिनी । रथकद्या । खलादिभ्यः इन् वक्तव्यः । डाकिनी । कुटुम्बिनी । लोकते। लिङ्गव्यबस्था । राष्ट्र ॥ ४५ ॥ समूह इति निवृतम् । अर्थान्तरपादानात् तस्येति व राष्ट्र जनपद तस्येति तामनर्थात राष्ट्र र्थे यथाविहित स्वो भवति । शिवानां राष्ट्र शैवम् । जनपदापेक्षया पुलिङ्गता प्रयोक्तव्या । शैवः । अयुष्टः । श्राभिसारः । राष्ट्राभिधाने बहुत्वे उम्बक्तव्यः । अङ्गानां राष्ट्र अङ्गाः । बङ्गाः । सुह्माः । गान्यार्यादिभ्यो वेति वक्तव्यम् । गान्धारीणां राष्ट्र गान्धारयः । वासातः । वखानयः । शैवः । शिवा । राजन्यादिभ्यो वा वुञः उस्वक्तव्यः 1 राजन्याना राष्ट्र राजन्याः राजन्यकः । दैवयातकः । दैवालका । विल्ववनादिभ्यो नित्यमुम् न भवतीति वक्तव्यम् ' बैल्ववनकः । श्रांवरीषपुत्रक । श्रात्मकामेयकः । नहं बहु वकव्य राष्ट्रविवक्षायाः निवासविवक्षायाश्च प्रतिनियमात्सिम अहुत्वविषये जनपदस्य निवासविवक्षयैव तन्त्र जनपद उति उस् भवति गाधार्यादीनां राजन्यादीनां च उभी विवक्षा बिल्वघनादीनां राष्ट्रविवक्षैव । राजन्यादेर्बुञ् ॥ ४६ ॥ राजन्यक. राजन्य इत्येवमादिभ्यः तासमर्थेभ्य वुज् भवति राष्ट्रे । 1 राजन्य अव्रति बारसक शालङ्कायन दैवयातव जालन्धरायण । कौन्तन आत्मकामेय अशेषपुत्र वसति बिल्बधन मैलूषा उदुवर वैतल आर्जुनायन सप्रिय दाक्षि ऊर्णनाभ आकृतिगणश्चार्य मालव त्रिगती बिराटादीनां ग्रहणम् । १०

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463