Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi Maharaj,
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj
View full book text ________________
मैनेन्द्रव्याकरणम् ।
न्ति । इदमेव ज्ञापकम् । अस्तयेतञ्चरणाडुर्माना ययोरिनिवृद्धचरणाचिदित्यारभ्य चरणाद्वर्मे त्यविधिर्वक्ष्यते स इहासिदिश्यते । वत्करणं सर्वविशेष परिग्रहार्थम् । यथा कठानां धर्मः काठकम् । कालापकम् । मौदकम् । पैप्पलादकम् । आर्धा भक्कम् । वाजनेयकम् । छान्दोग्यम् । औ कियवयम् । श्रथर्वणः । वृद्धचरणालिदिति बुम् । छन्दो गौक्थिकयाज्ञिकबहृचनटाइय इति जयः । अथर्वण इति च निपात्यते आथर्वणिकानां धर्म इत्यत्र वाक्ये तथा कठानां समूहः काठकमित्येवमादि येाज्यम् ।
११
अचित्तहस्तिधेनेाष्ठत् ॥ ३८ ॥
।
अचित्तमचेतनम् । श्रवित्तार्थवाचिभ्य हस्तिधेनुशदाभ्यां च ठरा भवति तस्य समूह इत्यस्मिन् विषये श्रपानां समूहः आपूपिकम् । शष्कुलीनां समूहः शाब्कुलिकस् 1 हास्तिकम् । धैनुक्रम् । पश्र्वा णस् वक्तव्यः । पशूंना खो समूह: पार्श्वम् । सित्वात्पदसंज्ञाया भलक्षणमारोत्वं न भवति । खण्डिकादिभ्यःञ् वक्तव्य इतिचेत् न वक्तव्यः । नास्ति विशेषः । अभिवामत्पणि या खंडिकादिषु येar वित्तवतः तेभ्यः औत्सर्गिकोण भिदुः येरवचित्ताः ते भिक्षादिषु पठनीयाः । खडिकः अन् वचक्षुद्रकमालवा: अद्रिसंज्ञाताः क्षत्रिया इत्यर्थः तेषां ममूह वृदुलक्षणे। वुञ प्राप्तः । ननु च यथा राष्ट्रामध्येोरित्यत्र राष्ट्रादुच्यमानेो वुञ् न राष्ट्रममुदायाद्भवति काशिकौशलेषु भवा काशिकेाशलीयाः इति छ एव भवति तथेह वृद्ध दुध्यमान
कथं वृद्वसमुदायादिति एवं तहिं तदन्तविधिना भवि व्यति इदमेव ज्ञापकं सामूहिके त्ये तदन्तविधिर्भवति क्षौद्र
ܬ
Loading... Page Navigation 1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463