Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 454
________________ ७२ महावृत्तिमहितम् | कमालवी सेना क्षौद्रकमालवक्रमन्यत् । भिक्षुक शुक उलूक अयं यञन्तः बहुत्वे अणं प्रयेोजयति । स्वनुयुग वरत्र हंस इति खडि का दिसामहिके तदंशविधिर्ज्ञापितः । तेन श्रौपगवकापटवानां समूहः औपगवकापटवकन् । ब्राह्मणराजन्य कम् | दम्यहस्तिनां समूहः दाम्यहस्तिकम् । गौधेनुतम् । गोधेनुकम् । धेनेार्नञ् पर्यायानेष्यते धेनूनां समूहः आधेनवम् । केशवाभ्यां यsaौ वा ॥ ३३ ॥ केश अश्त्र इत्येताभ्या यथासंख्यं यञ्छ इत्येतौ त्यो वा भवतः । केशानां समूहः कैश्यम् । कैशिकम् । अश्वानां समह अश्वीयम् । श्राश्वम् । पाशादेर्यः ॥ ३४ ॥ पाश इत्येवमादिभ्यः यो भवति तस्य समूह इति वर्तते । परशानां समूहः पाश्या । तृण तृरया । धूमया । वात वात्या । लिङ्गं लोकतो ज्ञेयम् । पाश तृण धून वात अंगार पालवाल पिटक पिटाक शकल हलानल वन पृरुव । ब्राह्मणमाणववाडवात् ॥ ३५ ॥ य इति वर्तते । ब्राह्मण माणव वाडव इत्येतेभ्यो यो भवति तस्य समूह इत्यस्मिन्विषये । ब्राह्मणानां समूहः ब्राह्मण्यम् । माणव्यम् । वाइव्य म् । गोखलरयात् ॥ २६ ॥ गो खल रथ इत्येतेभ्यः तान्तेभ्यः यो भवति समूहे । गवां समूहः गव्या । खल्या । रथ्या । योगविभाग उत्त रार्थः । वेन्कट्यः ॥ ३० ॥ गो खल रथ इत्येतेभ्यः यथासंख्यं त्र इन् कस्य इत्येते

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463