Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi Maharaj,
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj
View full book text ________________
७२
महावृत्तिमहितम् |
कमालवी सेना क्षौद्रकमालवक्रमन्यत् । भिक्षुक शुक उलूक अयं यञन्तः बहुत्वे अणं प्रयेोजयति । स्वनुयुग वरत्र हंस इति खडि का दिसामहिके तदंशविधिर्ज्ञापितः । तेन श्रौपगवकापटवानां समूहः औपगवकापटवकन् । ब्राह्मणराजन्य कम् | दम्यहस्तिनां समूहः दाम्यहस्तिकम् । गौधेनुतम् । गोधेनुकम् । धेनेार्नञ् पर्यायानेष्यते धेनूनां समूहः आधेनवम् ।
केशवाभ्यां यsaौ वा ॥ ३३ ॥
केश अश्त्र इत्येताभ्या यथासंख्यं यञ्छ इत्येतौ त्यो वा भवतः । केशानां समूहः कैश्यम् । कैशिकम् । अश्वानां समह अश्वीयम् । श्राश्वम् ।
पाशादेर्यः ॥ ३४ ॥
पाश इत्येवमादिभ्यः यो भवति तस्य समूह इति वर्तते । परशानां समूहः पाश्या । तृण तृरया । धूमया । वात वात्या । लिङ्गं लोकतो ज्ञेयम् । पाश तृण धून वात अंगार पालवाल पिटक पिटाक शकल हलानल वन पृरुव ।
ब्राह्मणमाणववाडवात् ॥ ३५ ॥
य इति वर्तते । ब्राह्मण माणव वाडव इत्येतेभ्यो यो भवति तस्य समूह इत्यस्मिन्विषये । ब्राह्मणानां समूहः ब्राह्मण्यम् । माणव्यम् । वाइव्य म् ।
गोखलरयात् ॥ २६ ॥
गो खल रथ इत्येतेभ्यः तान्तेभ्यः यो भवति समूहे । गवां समूहः गव्या । खल्या । रथ्या । योगविभाग उत्त रार्थः ।
वेन्कट्यः ॥ ३० ॥
गो खल रथ इत्येतेभ्यः यथासंख्यं त्र इन् कस्य इत्येते
Loading... Page Navigation 1 ... 452 453 454 455 456 457 458 459 460 461 462 463