Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 445
________________ जैनेन्द्रव्याकरणम् । dadastanese s DHARAMINORamananew परिवृतो रयः ॥८॥ तेनेति वर्तते । तेन परिवत इत्येतस्मिन्नर्थ यथाविहि: तं त्यो भवति यः परिवृतो रथश्चेत् स भवति । वस्त्रेण परिवृतो रथो वास्त्रः । काम्बलः । चार्मणः । अनइति अणि टिखाभावः । रथ इति किम् । वस्त्रेण परिवता शय्या । स इह कस्मान्न भवति छात्रैः परिवृत्तो रथ इत्यनभिधानात् । अ. थवा समन्ताद्वृतः परिक्त इत्याश्रयणात् । रथैकदेशस्त्यमुत्पादयति न छात्रादिः इह कस्मादण न भवति । पाण्डुकम्बलैः परिवृतो रथ इति अनभिधात् । कथं पाण्डुकम्बली रथ इति पाण्डुकम्बला अस्य सवह्यापाठात् पसे कृते इन्द्रष्टव्यः । ठस्थाभिधानं नास्ति । तीयान्तात् स्वार्थे वा ईकण वक्तव्यः । द्वैतीयिकम् । द्वितीयम् । तातो यिकम् । तृतीयम् । विद्याया अ. भिधाने नेष्यते द्वितीया विद्या । तृतीया विद्या । इह कथमण भवति न विद्यते पूर्वः पतिर्यस्याः सा अपूर्वा कुमारी तादृशी कुमारीमुपपन्नः कौमारः पतिरिति तत्र भव इत्या भविष्यति कुमायाँ भवः पतिः कौमारः पतिः । पुयोगात कौमारी भार्या इत्यपि सिद्धम् । तत्रोद्धृतममत्रेभ्यः ॥८॥ भुक्तावशिष्टमुद्धृत्तमुच्यते इति केचित् तत्र नातिश्लि|ष्टं अन्यत्रापि प्रयोगात् उद्धृतं ब्राह्मणेन लब्धमिति तत्रेति ईपसमर्थात् अमत्रवाचिनो मृदः उद्धृतमित्येतस्मिन्नर्थ यथाविहितं त्या भवति । सरावेषु उद्धृत श्रोदनः सारावः । मालवः । अमत्र भ्य इति किम् । पाणावुद्धृत ओदनः । O HORRISODE mananepouTRAMAPION TERRANGOVINDPadkei emamareemernmendmemen

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463