Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 450
________________ ६ महावृतिसहितम् । देवते अस्य सुनासीरीयः । सुनाशीर्यः । मरुत्वान् देवता अस्थ मरुत्वतीयः ः । मरुत्त्रत्यः । श्रग्निश्च सामश्च देवते अस्य अम्मीषोमीयः । अग्नीषोम्यः । सेोमवरुणे नेरी इतीत्वम् । स्तुत्सेामीचानेरिति षत्वम् । वास्तोष्पतीयः । वास्तेष्वित्यः । पुल्लिङ्गत्वं ताया अनुप् षत्वं च निपातनात् । गृहमेधीयः । गृहमेध्यः । सर्वत्राग्निकलिभ्यां ढय् ॥ २८ ॥ सास्य देवतेति वर्तमाने सर्वत्रग्रहणं सर्वार्थसंग्रहार्थम् । अद्मिकलिशब्दाभ्यां सर्वेष्वर्थेषु ढण् भवति प्राग्द्रो । अग्निर्देवता अस्य अग्नौ भवः प्रग्नेरागते। श्राग्नेयः एवं कालेयः । कालेभ्यो भववत् ॥ २८ ॥ । : कालविशेषवाचिभ्यः : भव इव व्यविधिः भवति । वत्करण सर्व विशेषपरिग्रहार्थम् । येभ्यः कालविशेषवाचिभ्यो मृद्भ्यः भवे ये त्या विहिताः सास्य देवत्तत्यस्मिन्विषिये तेभ्य एव मृद्भ्यः स एव त्या प्रतिदिश्यन्ते । यथा मासे भवं मासिकं सांवसरिकं बासन्तं प्रावृषेण्यं कालाट्ठञ् भसंध्यादृतुभ्याण् प्रावृषेण्यः । एते त्या भवन्ति तथा मासेा देवता अस्य वसन्तो देवता अस्य प्रावृट् देवता अस्येति अत्रापि भवन्ति । महाराजप्रोष्ठपदाभ्यां ठण् ॥ ३० ॥ w महाराजेो वैश्रवणः । महाराज प्रोष्टपदा इत्येताभ्यां ठण् भवति सास्य देवतेत्यस्मिन्विषये । महाराजा देवता अस्य माहाराजिकः । प्रोष्ठपदा देवता अस्य प्रोष्ठपदिकः । ठण्यकरणे तदस्मिम्वर्तते इति नवयज्ञादिभ्य उपसंख्यानम् । नवोऽस्मिन् वर्तते नावयक्षिकः । पाकयज्ञितः । पर्णमासादय् वक्तव्यः । पूर्णमासोऽस्यां वर्तते । पौर्णनासो तिथिः ।

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463