Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 449
________________ जैनेन्द्र व्याकरणम् । ६७ त्यसन्नियोगेन प्रकृत्योः प्रपोनप्तृ अपान्नन्तृभावो निपात्यते संप्रेषे अपोनपाते ब्रूहि अपानपाते ब्रूहि इति भवति । छः ॥ २३ ॥ अपोनत्र अपान्नन्तु इत्येताभ्यां रूश्च भवति सास्य देवतेत्यस्मिन् विषये अपोनप्त्रीयः । अपान्नपत्रीयः । येोगविभाग उत्तरार्थः । यौगीपुत्रादिभ्यश्छा वक्तव्यः । यौगीपुत्रीयः । तार्थविन्दवीयः । शतरुद्रादुद्यश्च । शतरुद्रियः । शतरुद्रीयः । महेन्द्राद्वाणौ च ॥ २४ ॥ सास्य देवतेति वर्तते । महेन्द्रशब्दाद् च अण् इत्येतौ भवतः छश्च । महेन्द्रो देवता अस्य महेन्द्रियः । माहेन्द्रः माहेन्द्रीयः । सोमात्यण् ॥ २५ ॥ शब्दापण भवति साथ देवतेत्यस्मिन्विषये । अणोपवादः । सोमो देवता अस्य सौम्यः । खियां सौमी 1 हल। हृतेोङयामिति यखम् । वाय्वृतुपिषसेो यः ॥ २६ ॥ वायु ऋतु पितृ उषस् इत्येतेभ्य या महत्वणोऽपवादः । सास्य देवता इति वर्तते । वायव्यः । श्रातव्यः । पित्र्यः । रोट्टत इति रोङादेशः । उषस्यः । द्यावापृथिवी सुनाशीरमरुत्वदग्नीषोमवास्तोष्पति गृहमेधाच्छ च ॥ ३० ॥ द्यावापृथिवी इत्येवमादिभ्यः को भवति यश्च सास्य देवतेश्यस्मिन्विषये । द्यौश्च पृथिवी च द्यावापृथिव्या देवते अस्य द्यावापृथिवीयः । द्यावापृथिव्यः । सुना आदित्यः सुनश्च शोरश्व देवताद्वन्द्व इत्यान वायुः शोर सुनाशीरौ

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463