Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 446
________________ महावृत्तिमहितम् । स्थाण्डिलः ॥ १० ॥ For free इति निपात्यते स्थरिडल शब्दादीन्तात शक्तिर्यभिधेये अण निपात्यते समुदायेन व्रते गये। स्यरिडले शेते स्थाडिला ब्रह्मचारी । व्रतादन्यत्र स्थण्डिले शेते देवदत्त इति । संस्कृतं भक्षाः ॥ ११ ॥ सतो गुणान्तराधानं संस्कारः । खरविसद्मभ्यवहार्य भक्षः तत्र ेति ईप्समर्थात् संस्कृतमित्येतस्मिन्नर्थे यथाविहितं त्या भवति यत्तत् सस्कृत भक्षाश्चेत् भवति । भाष्ट्रे संस्कृता: भ्राष्ट्राः । एव कैलासापात्राः । भक्षाः इति किम् । फलके संस्कृता मालागुण: । शूलो खाद्यः ॥ १२ ॥ शूल उखा इत्येताभ्यां ईप्समर्थाभ्यां संस्कृतं भक्षा इत्येतस्मिन्नर्थे येr भवति । प्रणोऽपवादः । शूले संस्कृत शूल्यम् । उखाया संस्कृतमुख्यम् । उपमानात् सिद्धम् । पिठरेशूले इव संस्कृत पिठरशूल्यम् । मयूरव्यंसकादित्वात् सविधिः । दध्नष्ठण् ॥ १३ ॥ दधिशब्दात ईप्समर्थीत् संस्कृतं भक्षा इत्येतस्मिन्नर्थे ठा भवति । दधिनि संस्कृतं दाधिकम् । तत्र यद्दति सत्कृत तद्दध्ना संस्कृतमित्यपि भवति एव तेन संस्कृतमिति वक्ष्यमाखेन टणा सिद्ध' नार्थोऽनैष दोषः । यदम्यत्रोत्पन्न दधिकतमेवे - स्कर्षमपेक्षते तदिहेादाहरणं यस्य तु दध्ना लवणादिना च संस्कारः तस्य वक्ष्यमाणमुदाहरणम्॥

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463