Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi Maharaj,
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj
View full book text ________________
महावृत्तिसहितम् ।
दापत्यस्य उबुच्यमानः कथं स्वार्थिकस्य भिन्नप्रकरणस्थ रुकमयति इदमेव यौधेयादिभ्यः प्रतिषेधवचन ज्ञापकं भिन्नप्रकरणस्यापि रुब्भवति आपत्यग्रहणेन गृह्यते इति किमेतस्य ज्ञापने प्रयोजनं इह स्त्रियामुप् पशुः रक्षाः असुरी इति पशु रक्षस् असुर इति राष्ट्रशब्दाराजानः एषामपत्यः सधः स्त्रीत्वविशिष्टो विवक्षित इति प्रणजोरागतयो उप् चोलारिति पि कृते पुनः पशर्वादेरति स्वार्थिकोण तस्यापि स्त्रियामनेनो सिद्धः ।
इत्यभयनन्दिविरचितायां जैनेंद्रमहावृत्तौ तृतीय
स्वाध्यायस्य प्रथमः पादः समाप्तः ।
Loading... Page Navigation 1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463