Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 440
________________ महावृत्तिसहितम् । शाल्वावयवप्रत्यग्रथकलकूटास्मकादिञ् ॥ ५४ ॥ शहवा नाम " मानुषी क्षत्रिया तस्या अपत्यं द्विचच इति ढणि शाल्वेय इत्युसि कृते निपातनादयपि भवति । शाल्वः । क्षत्रियः तस्य निवासी जनपदः शाल्वः । तदवयवाः उदुम्बरास्तिलखला मद्रका युगन्धराः । भुल्लिङ्गा शरद पवारच शाल्वाववसंज्ञिताः । शाल्वावयवेभ्यो राजवाचिभ्यः प्रत्यग्रंथिः । कालकूटिः । श्रास्मकिःः । सर्वत्र बहुषूप् येजयः । पाण्डे ज्य' ण ॥ ५५ ॥ शुद्ध राष्ट्रशब्दाद्राज्ञ इति वर्तते पाण्डुशब्दाख्यण् भवत्य पत्येsa | पाडोरपत्यं पाण्ड्यः डकार दिखार्थः शकारः जिक्ष्यहृदरक्तविकार इति पुंवद्भावप्रतिषेधार्थः । पारड्या भार्या अस्य पारख्या भार्यः : । कथमयं प्रयोगः असिद्वितीयो न ससार पांडवः पारवा यस्य दासाः इति येन जनपदेन समानशब्दो राजा तस्य जनपदस्य स्वामी यदि विवक्षितः तदायं विधिवैदितव्यः अन्यत्रोत्सर्ग एव भवति । वह प्रकरणे राजसमानशब्दात् राष्ट्रात् तस्य राजन्यपत्यवदिति वक्तव्यम् | राजसमानशब्दात् राष्ट्रात् तस्येति तासमर्थात् राजन्यभिधेये अपत्य इ स्थवि - धिर्भवति पञ्चालानां राजा पाञ्चालः । शाल्वेयानां राजा शाल्वेयः । एवं आङ्गः । आम्बष्ट्यः । औदुम्बरि: | पांडवानां राजा पाण्ड्यः । सर्वत्र बहुषूप् । श्रस्मादपत्यविवचायां वाबुद्वाहोरिति फिञ् । पाञ्चालायनिः । उप् चोलादेः ॥ ५६ ॥ } भवति राष्ट्रशब्दाद्राज्ञ इति वर्तते । चोलादेः परस्य उप कस्य संभावादजः । चोलस्यापत्यं बोलः । केरलः । कंबोजः ।

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463