Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 439
________________ जैनेन्द्रव्याकरणम् । पवादे द्वित्कुरुनाद्यजादकोशलान्य इति ज्ये प्राप्ते वचनम् । शाल्वेयस्यापत्य शाल्वेयः । गांधारेरपत्यं गांधारः । गांधारी। बहुपूपि गांधारयः। द्वयज्मगधकलिङ्गसूरमसादण ॥ ५२ ॥ राष्द्रशब्दादाज्ञ इति वर्तते । द्वय चो मृदः मगध कलिङ्ग । सूरमस इत्येतेभ्यश्च अण् भवति। मोऽपवादः। आङ्गः।वाङ्गः । सौह्मः। पौगग । मागधः । कालिङ्गः । सौरमसः। सर्वत्र बहुपूप। अजैव सिद्ध किमर्थमण विधीयते द्वय चोऽण इति फिज यथा स्यात् नास्त्यत्र विशेषः सर्वस्यैव युक्त्यस्य गुरुत्तरस्य तषिष्यते। इह तर्हि विशेषः राजसमानशब्दराष्ट्रात् तस्य राजन्यपत्यवदिति वक्ष्यते । अङ्गानां राजा आङ्ग इति अणि सति आङ्ग स्यापत्यं प्राङ्गायनिः । द्वयचोण इतिफिज युवत्योयं न . तीति उप नास्ति । अपि च अभि सति संघाद्यर्थ विवक्षायां अण प्रसज्येत अणि सति बद्धचरणाजिदितिवुन् भवति । आङ्गक चाङ्गकः । मागधकः । कालिङ्गकः । सौरमसकः । द्वित्कुरूनाद्यजादकोशलाज्ञ्यः ॥ ५३ ॥ दुसंज्ञान्मृदः इकारातात् कुरुशब्दात् नकारादेः अजादकोशलशब्दाभ्या च ज्यो भवत्योऽपवादः।दो आम्बष्टस्यापत्य प्राम्बष्ठ्यः । सौवीरस्य सौवीर्यः । कांवचस्य कांवच्यः । दावस्य दाw. । द्वयलक्षणो फिञ्परत्वादेतेन बाध्यते । इकारान्तात् अवन्तेरावन्त्यः । कुन्तेः कौंन्त्यः । वसन्तेर्वासन्त्यः। तपरकरणं किम् । कुमारी नाम जनपदः क्षत्रियश्चास्ति तस्यापत्यं कौमारः। कुरोः कौरव्यः । नादेः निचकस्य नैचक्यः । निषधस्य नैषध्यः । नीयस्थ नैप्यः । अजादस्य आजाद्यः । कोशलस्य कौशल्यः । सर्वन बहुषूप् । HTORImasomemasenamen

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463