Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi Maharaj,
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj
View full book text ________________
-
न
जैनेन्द्र व्याकरणम् । गारे विः । वाकिन गारेक कार्कच काम लङ्क पर्मितभिणीनरवं च । यदिहावद्ध द्रु संज्ञ तस्य कुगर्थ बचनं अन्यस्योभयार्थम् ।
पुत्रान्ताद्वा ॥ १४५ ॥
या वृद्धाहोरिति धर्तते। पुत्रान्तान्मृदः संज्ञकात हा कुगागमो भवति फिजि परतः । प्रकतेन पाग्रहणेन फिज विकल्प्यते अनेन कुक् । तेन त्रैरूप्यम् । वासवदत्तापुत्रस्यापत्य पासवदत्तापुत्रकाणिः । वासवदत्तापुत्रायणिः । वासवदत्तापुत्रिः । गार्गीयुत्रका यणिः । गागौँपुत्रायणिः । गार्गीपुत्रिः ।
फिरदोः ॥ १४६ ॥
त्यान्तरोपादानात् फिजि निवृत्ते संबद्धः कुगपि निवृत्तः । वेति वर्तते अदोसृदः अपत्ये फिर्भवति वा । त्रिपृष्टायनिः । पृष्टिः । श्रीविजयाय निः । विजयिः । ग्लुचुकायनिः । ग्लोचकिः । वेति व्यवस्थितविभाषा तेह न भवत्येव । दाक्षिः। प्लाक्षिः । अदोरिति किम् । रामदत्तिः ।
मनोजातीषुत्काज्यौ ॥ १४७ ॥
मनुशब्दात् अज य इत्येतो त्यौ भवतः पुत्कागमः समुदायेण जातो गम्यमानायाम् । मानुषः । मनुष्यः अपत्यापत्यसबधद्वारेण व्युत्पत्तिमात्रम् क्रियते परमार्थतस्तु सूढिशब्दावेतो। अत एव, यजिनोरिति बहुपून भवति । मानुषा इति । जाताविति किम् । अपत्यमा अण भवति लोहि। तादिपाठात् पौत्रादौ यभि, तभवति । मानव्यः । मानव्यौ । मानवः । स्त्री मनव्यायनी । जात्ताविति किम् । अपत्यमाने औल्सर्गिकः सणेक भवति ।
desiree
Des
e momensamasoDNE
morememe
m enewsm
Loading... Page Navigation 1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463