Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi Maharaj,
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj
View full book text ________________
8
महावृत्तिसहितम् ।
कौशल्येभ्यः ॥ १४१ ॥
अपत्ये ; फिञ् भवति । बहुवचनेन कमोरछागवृषा गृह्यन्ते । कोशलस्यापत्यं कौशल्यायनिः । सर्वत्र मूलप्रकृति, फिञ् तस्यायनादेशे कृते कौशल्य इति । विकृत्तनिर्देशात युट निपात्यते । एवं दाग व्यायनिः । कार्मार्यार्याणिः । छाग्यायनिः वार्ष्याणिः | राष्ट्रसमानशब्दात् कौशलात् ज्यो वक्ष्यते कर्मारशब्दात् कारिलक्षणो गयेोऽपि भवति इञः प्रयोगो नोपलभ्यते ।
दूद्व्यचोऽणः ॥ १४२ ॥
अनंतात् द्वयत्रो मृदुः अपत्ये फिञ् भवति इोऽपवादः । कर्तुरपत्यं कार्याणिः । पोतुरपत्यं पौत्रः तस्यापत्य पौत्रायणिः। एवं शैवायनिः । द्वयच इति किम् । औपगबि: । प्रण इति किम् । दाक्षिः ।
वा वृद्धाद्दोः ॥ १४३ ॥
पौत्राद्यपत्यं वृद्ध अवृद्धं यदुसंज्ञ तस्मादपत्ये वा फिञ् भवति । वायुरथायनिः । वायुरथिः । आदित्यगता - यनिः । कारिशब्दात्परत्वादनेन भवितव्यम् । नापितायनिः । गोपि भवति नापित्यः । इजोनिधानं नास्ति । अवृद्वादिति किम् | आकंपनायनः । औौपगवः । दोरिति किम् । प्राश्वग्रीविः ।
व किनादेः कुक् ॥ १४४ ॥
वेति वर्तते वाकिन इत्येवमादिभ्यः अपत्ये वा किञ् भवति यदा फिञ् तदा कुकायमः । वाकिनस्यापत्यं वाक्कनकायनिः । वा किनि: गावस्थापत्यं गारेवकायनिः ।
Loading... Page Navigation 1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463