Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 434
________________ O महावृत्तिसहितम् । Homemastenwestantrnchomematumusunt enamesteesinesamendmothindaummamatamaasuoma m m mentary अणि । सौयामायनिः । वृषस्य बायरिणः । पिज' सनियोगे वृद्धश्चभावे वक्ष्यते वाायणेरपत्य बाया. यणीयः । वायाययिकः । अणि वार्ष्यायणिः । क्षेत्र इत्येव । यामुन्दायनिर्माणवकः। प्रणेव भवति । सौवीरेवित्येव । तेशायनेर पत्त्यं युवा अण तस्यो । तैकायनिऔल्मः । यमुन्दश्च सुयामाच धाायणि: फिनः स्मृताः । सौवीरेषु च कुत्सायां वा योगौ शब्दविस्मरेत । फाण्टहृतेर्णः ॥ १३ ॥ क्षेप इति निवृत्तम् । वृद्धग्रहण सौवीरेष्विति छ । जियरा' जर्षादित्यत्र अलि जोरुप्यज्ञाब्रह्मणगोत्रमात्राद्यवत्यस्योपसंख्यानमिति उम्माभूदिति । णित्कारणं फिजध्यत्र भरतीति वक्तव्यम् । कांदाहृतायणिर्माणवकः । सौवीरेष्वित्येव फांटाहतायन: । सौवीरेषु मिमतशब्दारा फिजौ वक्तव्यौ। मैमतः। मैमतायनिः। सौवीरे वित्येव । मैमतिः । __कुर्वादेर्यः ॥ १३ ॥ सौवीरेष्विति निवृत्तम् । कुरु इत्येवमादिभ्यः अपत्ये रयो भवति । भादौ णकार जिण्यराजादित्यत्र विशेषणार्थः । कुरोरपत्यं कौरव्यः । राजर्षात् कुरुशब्दात् ज्यो वल्यते तस्य द्रिसज्ञकत्वाद्वहुष । तिकादिषु कौरव्यायणिः । कुरु गर्ग रषंजय अतिमारक रथकाराज्जातौ चपदक सम्राजक्षत्रिये कवि पितृमत् ऐन्द्रजालि धातुभियेजि दामोल्लीषि गणकारि कैसौरि कांपिजलादि एन्द्र जाल्यादिभ्यः ततोयूनीति यूमि रायः । क्रोड कुट सलाका मुर खगडाक एमुक शुद्धरसी केशिनी स्त्रीलिङ्गनिर्देश सागात पुंवद्धावो न भवति । ermanemamataonlinton intendimekamananu nanm । EmaNARIDDHendimubanesama -

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463