Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi Maharaj,
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj
View full book text ________________
महावृत्तिसहितम् ।
महतोऽखौ ॥ १२ ॥
महच्छब्दपूर्वात् कुलशब्दात खत्री इत्येतौ भवतः । महतः प्रात्वविषये अभिधानं माहाकुलः । माहाकुलीनः । केचित्खस्यानुवृत्तिमिच्छन्ति । महाकुलीनः । नात्वविषये इति किम् । महता कुलं महाकुलं तस्मात्सादेरिति । महकुलीनः ।
दुसो ढण् ॥ ३० ॥
दुःशब्दपूर्वात् कुलादपत्ये ढण् भवति । पापं कुलं दु. कुलम् इदुरदुम्मु इति सत्वषत्वे । दुष्कुलस्यापत्यं दौष्कुलेयः । केचित् खमप्यनुवर्तयन्ति । दुष्कुलीनः ।
५०
स्वसुश्ळ्ः ॥ १३१ ॥
स्वशब्दादपत्येो भवत्यणोऽपवादः । स्थनीयः ।
भ्रातुर्व्यश्च ॥ १३२ ॥
भ्रातृशब्दादपत्ये व्यो भवति व्यश्च प्रणोऽपवादः । श्रातुरपत्यं भ्रातृव्यः । भ्रात्रीयः । कथं लोके भ्रातृव्यशब्देन सपनोऽभिधीयते उपचारात् । एकद्रव्याभिलाषश्च उपचारनिमित्तं सपन्नी इव सपत्नः शक्तः । पृषोदरादिपाठादका निपात्यते ।
रेक्त्यादेष्ठण् ॥ १३३ ॥
रेवती इत्येवमादिभ्यः अपत्ये ठत् भवति । अयादीनामपवादः । रेवत्या अपत्यं रैवतिकः । रेवती अश्वपाली म1 णिपालो द्वारपाली वृकत्वं चित् वृकग्राह कर्णग्राह दण्डग्राह कटकुटाक्ष ।
वृद्धस्त्रियाः क्षेपे णश्च ॥ १३४ ॥
पौत्राद्यपत्यं वृद्ध क्षेपः कुत्सा | वृद्धस्त्रीवाचिशब्दादप
Loading... Page Navigation 1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463