Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 431
________________ जैनेन्द्रव्याकरणम् । Rameram ROADrammaNapan ananesameramananda HamalayaAIResome गृष्टि हृष्टि हलि वालि विद्वक्रादि अजवस्ति मित्रयोरपत्यं मैत्रेयः । श्रेणिहत्यादिना यकारादेः खं निपात्यते । बहुषु यस्कादिभ्यो वृद्ध इति उप । मित्रयवः । क्षत्राद्घः ॥ १२४ ॥ क्षत्रशब्दादपत्ये वा भवति । क्षत्रस्यापत्य क्षत्रियः । जाताभिधानम् । अन्यत्र क्षात्रिः । राजश्वसुराद्यः ॥ १२५ ॥ राजश्वसुरशब्दाभ्या अपत्ये यो भवति राज्ञोऽपत्यं राजन्यः । इहापि जाताभिधानम् । राजनोऽन्यः । श्वसुरस्यापत्य स्वसुर्यः । ख्यातस्य सम्बन्धवचनस्य प्रेक्षणात सधाया स्वासुरिः। कुलाड्ढकञ्च ॥ १२६ ॥ कुलशब्दादपत्ये ढकन् भवति । यश्च कुलस्यापत्यं कौलेषकः । कुल्यः । इहापि भवति ईषदसिद्ध कुल बहुकुलं | वासुपाबहुप्राकुरिति बहुत्य. बहुकुलस्यापत्यं बाहुकुलेयकः । बहुकुल्यः । खः ।। १३७ ॥ कुलशब्दान् खश्च भवति । कुलीनः । उत्तरत्र खस्यानुकृत्तिर्यथा स्यादिति योगविभागः । सादेः ॥ १२८ ॥ सह प्रादिना वर्तते इति सादिः । सादेः कुलशब्दात खो भवति। माढ्यकुलीनः । राजकुलीनः। सत्रियकुलीनः ।। |सत्यविधौ तदन्तविधिरितिपूर्वेण न सिद्धपति। dowmme

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463